"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''औरंगाबाद् मण्डलः''' महाराष्ट्र राज्ये स्थितःएकः मण्डलः । अस्य मण्डलस्य केन्द्रः [[औरंगाबाद्]] नगरः।
'''औरंगाबाद् मण्डलम्''' (Aurangabad district) महाराष्ट्र राज्ये स्थितःएकः मण्डलः । अस्य मण्डलस्य केन्द्रः [[औरंगाबाद्]] नगरः।


{{Infobox settlement
{{Infobox settlement

०७:३८, ११ जून् २०१३ इत्यस्य संस्करणं

औरंगाबाद् मण्डलम् (Aurangabad district) महाराष्ट्र राज्ये स्थितःएकः मण्डलः । अस्य मण्डलस्य केन्द्रः औरंगाबाद् नगरः।

औरंगाबाद् मण्डलः
मण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
Area
 • Total १०,००० km
Population
 (२०0१)
 • Total २८,९७,०१३
 • Density २९०/km
Website http://aurangabad.nic.in/
बीबी का मक्बारा

भौगोलिकम्

औरंगाबादस्य विस्तारः १०,००० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जल्नामण्डलम्, पश्चिमे नाशिकमण्डलम्, उत्तरे जळगावमण्डलम्, दक्षिणे अह्मेद्नगरम् अस्ति| अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यः प्रवहन्ति । ताः गोदावरि, तापि च |

जनसङ्ख्या

२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या २,८९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- कन्नड्, सोय्गाव, सिल्लोद्, फुलाम्बरि, औरङगबाद्,खुल्ताबाद्, वैजापुर,गङ्गापुर, पैथान च ।






"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=240074" इत्यस्माद् प्रतिप्राप्तम्