"ताम्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎विधाः: चित्रं योजनीयम् using AWB
→‎विधाः: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः २: पङ्क्तिः २:
ताम्रं
ताम्रं
:# म्लेच्छम्
:# म्लेच्छम्
:# नेपालकम् - चेति द्विविधम् ।<br />
:# नेपालकम् - चेति द्विविधम् ।
सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् ।
सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् ।
कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् ।
कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् ।
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:लोहाः]]
[[वर्गः:लोहाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]

१५:०९, ४ मार्च् २०१६ इत्यस्य संस्करणं

विधाः

ताम्रं

  1. म्लेच्छम्
  2. नेपालकम् - चेति द्विविधम् ।

सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् । कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् ।

पाण्डुरं कृष्णशोणं च लघु, स्फुटनसंयुतं रूक्षाङ्गं सदलं यत्ताम्रं तद्रसकर्माणि नेष्यते । ताम्रनिर्मलपत्राणि निम्बाम्बुसिन्धुना लिप्त्वा (सिन्धु - White borax) सौवीरकक्षेपात् ध्मात्वा विशुध्यति एकवारतः । सूक्ष्माणि ताम्रपत्राणि गोमूत्रे पञ्चयामकं क्षिप्त्वा भाण्डे रसेन तद्विगुणं गन्धकं दत्त्वा अम्लपर्णीं प्रपिष्य मर्दितं भाण्डे सम्यङ्-निरुध्य तमग्निं यामकं ज्वालयेद्यदि तदा तद्भस्मीभवति इति ताम्रभस्मविधानेषु अनेकेषु अन्यतममत्रोदाहरणाय निर्दिष्टम् ।

ताम्रस्य चिहनं Cu ( लाटिन् भाषायां Cuprum शब्दस्य संक्षिप्तं )

"https://sa.wikipedia.org/w/index.php?title=ताम्रम्&oldid=368775" इत्यस्माद् प्रतिप्राप्तम्