"शिशिरः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
→‎top: संसारमञ्जूषा योजनीया using AWB
पङ्क्तिः ७: पङ्क्तिः ७:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:संसारमञ्जूषा योजनीया]]

१३:३०, ११ एप्रिल् २०१६ इत्यस्य संस्करणं


भूमौ प्रकृतेः परिवर्तनस्य ६काला भवन्ति । एतस्य ऋतुः इति शब्देन व्यवहारः । शिशिरः तु एतेषु षट्सु ऋतुषु अन्यतमः यस्मिन् शीतकालः भवति ।

"https://sa.wikipedia.org/w/index.php?title=शिशिरः&oldid=387564" इत्यस्माद् प्रतिप्राप्तम्