"लातिनीभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः ४: पङ्क्तिः ४:


'''लातिनी''' फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।
'''लातिनी''' फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।

[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:संस्कृतिसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]

१६:२३, १ जुलै २०१६ इत्यस्य संस्करणं

लातिनी फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।

"https://sa.wikipedia.org/w/index.php?title=लातिनीभाषा&oldid=392541" इत्यस्माद् प्रतिप्राप्तम्