"महाभारतम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Modifying: he:מהאבהארטה
पङ्क्तिः ३५: पङ्क्तिः ३५:
[[ka:მაჰაბჰარატა]]
[[ka:მაჰაბჰარატა]]
[[kaa:Maxabxarata]]
[[kaa:Maxabxarata]]
[[km:រឿងមហាភារតយុទ្ធ]]
[[kn:ಮಹಾಭಾರತ]]
[[kn:ಮಹಾಭಾರತ]]
[[ko:마하바라타]]
[[ko:마하바라타]]

२०:०३, २९ नवेम्बर् २००८ इत्यस्य संस्करणं

कुरुक्षेत्र

अष्टादश श्लोकात्मकः अयं ग्रन्थ: महाभारतम् महर्षि वेदव्यासेन विरचितं बहु प्रसिद्धं इतिहास ग्रन्थं अस्ति । अस्मिन् ग्रन्थे कौरव-पाण्डवानां मध्ये महा युद्दं अभवत् तस्यैव युद्धस्य नाम महाभारतं प्रसिद्धं अस्ति । अष्टादश स्कन्धेसु विभक्तेऽस्ममिन् ग्रन्थैव श्रीमद्भगवद्गीतापि विद्यते । भगवता कृष्णेन मोहग्रस्तं अर्जुनं कर्मयोगस्य शिक्षां प्रदत्तम् ।

"https://sa.wikipedia.org/w/index.php?title=महाभारतम्&oldid=41007" इत्यस्माद् प्रतिप्राप्तम्