"द्वितीयः चन्द्रगुप्तः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) [r2.5.2] robot Adding: zh:旃陀罗·笈多二世
पङ्क्तिः ६५: पङ्क्तिः ६५:
[[th:พระเจ้าจันทรคุปต์ที่ 2]]
[[th:พระเจ้าจันทรคุปต์ที่ 2]]
[[vi:Chandragupta II]]
[[vi:Chandragupta II]]
[[zh:旃陀罗·笈多二世]]

१२:२०, ३ डिसेम्बर् २०१० इत्यस्य संस्करणं

द्वितीय चन्द्रगुप्तः (विक्रमादित्यः)
कालः क्रि.पू ३७५-४१५
राज्याभिषेकः
पूर्वजः रामगुप्तः
उत्तराधिकारी
राज्ञी द्रुवस्वामिनी
वंशः
वंशः गुप्त
पिता समुद्रगुप्तः
माता दत्तदेवी
परिवारः
भार्या(ः)
पुत्राः कुमारगुप्तः
दुहितारः प्रभावती


चन्द्रगुप्तविक्रमादित्यः (महान् विक्रमादित्यः इति नाम्नि प्रसिद्धः)गुप्तवम्शे भारतस्य महान् राजा आसीत्। सः ३७५ वर्षे आरभ्य ४१५ पर्यन्तम् प्रशास्ति स्म। तस्य पिता समुद्रगुप्तमहाराजः आसित्। तस्य अधिपत्यम् एव भारतसुवर्ण्कालम् इति कथ्यते।

चरितम्

तस्य माता राज्ञी दत्तदेवी आसीत्। तस्य पितुः मरणात् अनन्तरम् तस्य भ्राता रामगुप्तः द्रुवस्वमिनीम् परिणीय राजा अभवत्। रामगुप्तः स्वरक्षायै स्वपत्निम् शकादिपत्ये रुद्रसिम्हाय परिददाति स्म। विक्रमादित्यः राज्ञ्याः वेषम् ध्रुत्वा रुद्रसिम्हम् प्रति गतवान्। सः तम् शकप्तिम् हतवान्। ततः स्वभ्रातरम् अपि हत्वा स्वननान्दरम् प्रिणयति स्म। एतत् विशाखदत्तस्य देवीचन्द्रगुप्तम् नाम नाट्ये कथितम्। सः नागराजकुमारीम् कुभेरनागाम् अपि परिणीतवान्। तयोः पुत्री प्रभावती वाकाटकमहाराजस्य रुद्रसेनस्य पत्नी आसीत्।

राज्यम्

रजतदिनारः

सः शकान् जित्वा तेषाम् राज्यम् अन्तर्गतवान्। तस्य विशालम् राज्यम् सिन्धोः तीरे आरभ्य गङ्गानदीपर्यन्तम् आसीत्। तस्य जामातुः रुद्रसेनस्य मरणात् अनन्तरम् तस्य पुत्रि प्रभावती स्वपुत्रस्यार्थे शासनम् कृतवती। अतः अस्मिन् काले वकाटकराज्यम् अपि गुप्तराज्ञाम् निशेधे आसीत्। अस्य साम्राज्यस्य भाग्यम् तस्य निष्केषु द्र्ष्टम्। फा क्सियान् नाम् चीनयात्री तस्य साम्राज्यस्य महत्वम् वर्णितवान्। स उवाच "अस्मिन् देशे जनाः पलाण्डून्, मधीराम् माम्सानि च न खादन्ति। गुप्तसाम्राज्ये मरणदण्डनम् क्षेत्रशुल्कम् च न वर्तेते।" विक्रमादित्यस्य सभायाम् एव नवरत्नविद्वाम्सः अवसन्। तेषु महाकवि कालीदासः ज्योतिषज्ञः वरहमिहीरः आर्यभट्टः च प्रमुखाः। एतत् कालम् एव भारतसुवर्णकालम् इति नम्नि प्रसिध्दः अस्ति।

दिल्लिकायाः अयस्स्तम्भम्

अयस्तम्भम्

सः एकम् अयस्स्तम्भम् स्थापितवान्। एतत् विष्णुमन्दिरे द्वजस्तम्भम् आसीत्। एतत् अयस्तम्भम् मलिनम् नस्ति। एतेन ज्ञायेते भारतस्य अयस्काराणाम् कुशलता पौराणिकभारतलोहकर्मशास्त्रस्य महत्वम् च।

कथाः

सिम्हासनद्वात्रिम्शिका वेतालञ्चविम्शति नाम ग्रन्थयोः तस्य कथाः सन्ति।

वैदेशिकविजयम्

सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः परसिकान् कम्बोजान् हूणान् पुर्वस्याम् दिशि च किराटान् किन्नरान् च अभिभवति स्म।