सदस्यः:1910183Trisha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ओनलैन् शोपिन्ग् अथवा विद्युन्मान व्यवहारम्

 आधुनिकयुगं वैज्ञानिकयुगं | अधुना मानवस्य जीवनशैली अत्यन्तं तीव्रगत्याम् परिवर्तितम् अस्ति |तत् परिवर्तनम् न केवलं विद्याक्षेत्रे,उद्योगक्षेत्रे अपि तु व्यहारक्षेत्रेपि दृष्टुं शक्यते | अद्य गृहे स्थित्वा एव वयं यत्किंचिदपि वस्तुं प्राप्तुं शक्नुम: | आपणं गत्वा, तत्र स्तिवा वस्तुं आनयम् अवश्यकंता एव नास्ति | परंतु गृहे उषित्वा वस्तुं प्रति आदेशं दत्वा प्राप्तुं शक्यते | एतदेव अंतर्जाल व्यवहारं अथवा विद्युन्मान व्यहारम् वा ओन्लिने शोप्पिन्ग कथ्यते |

 अंतर्जालंव्यवहारम् नाम य: कश्चन व्यक्ति: किंचित् वस्तुं वा सेवां निस्चितवेलायां अंतर्जालं सहायेन प्राप्तुं शक्यते | एतत् विद्युन्मन व्यवहारं इति मन्यते अत्र व्यवहारं एक व्यक्तिना सह अन्य व्यक्ते: साकं भवति | एतत् व्यवहारिक भाषया बुसिनेस्स टो बुसिनेस्स इति कथ्यते | एताहश व्यवहारे अंतर्जालंव्यवरयां एवं धनविनिमये अवश्यं वर्तन |

 वस्तुत: एताहशरीत्या व्यहारेण धनात्मक अभिवृध्दि: भवति | एवमेव व्यहार क्षेत्रे विस्तार: वैविध्योपि संभवति | अत्र अंतर्जालव्यहारे व्यक्ति: विद्युन्मान व्यवहारं अवश्यं कर्तव्यं | अत्र व्यहारम् संपूर्णं विद्युमन(डिजिटल्) स्वरूपं वर्तते अत्र व्यहारार्थं चरदुरावणि :,गणकयन्त्रं इत्यादि साधनं अवश्यं |

 अस्मिन् व्यवहारे विद्युन्मान व्यवहारेण | ग्राहक: क्रेडिट् कार्ड, जिपे, इत्यादि सौलभ्यं अवश्यं अं गोकरणोयं | आदेश समये एतादृश रूपेण धनसंदायं करणोयं | केचन समये वितरणै एव धन संधायं (सी.ओ.ड) चेक्, एवं डेबिट् कार्ड सौलभ्यं अपि वर्तते |

 एताहश व्यहारेण ग्राहकस्य अनुकूलं वर्तते | ग्र्हद्गारे एव ईप्सित वस्तु: लभ्यते | वित्तोय लाभं भवति समयस्य लाभं अपि वर्तते | अत्र वसतो: आदान स्वातन्त्र्य विद्यते |

 न कोऽपि निर्बन्धं नास्ति | अत: एताहश व्यवाहरम् अद्य प्रामुख्यं लभते |

 किन्तु एताहश व्यवहारे वञ्चनम् भवति | एतदेव व्यवहारस्य लोपं अस्ति | केचन जना: व्यवहारस्य नाम्निं बहुमानं केचन अथवा अधिकं लाभं सुचयित्वा जनान् आकर्षणं कृत्वा वञ्चनं करोति | एवमेव आपणं गत्वा १०-१५ निमिषेभ्य प्राप्तुं वस्तुः अन्तर्जालव्यवहारे १०-१५ दिनपर्यन्तं अपि प्राप्तुं न शक्यते | एवमेव व्यवहारात् पूर्वं अपेक्षित वस्तुं दृष्टुं न शक्यते | एवमेव व्यवहारे किञ्चिद् अपि चर्चां कर्तुं न शक्यते |

 अथापि आधुनिक युगे समय सेवार्थं विराम् प्राप्त्यर्थं,वैविध्यमय वस्तुं ईप्सीनार्यम् अन्तर्जालव्यवहारम् अपश्यमेव |

उल्लेखः[सम्पादयतु]

१) https://en.m.wikipedia.org/wiki/Online_shopping