सदस्यः:Aditya.G.S. 1810478/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम अदित्यः
जन्म 10-11-2000
बेन्गलुरु
देशः  भारतम्
विद्या उद्योगः च
विद्यालयः चिन्मय विद्याल
महाविद्यालयः क्रैस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) aditya.gs@commerce.christuniversity.in

स्वापरिचयम्[सम्पादयतु]

मम नाम अदित्यः। अष्टादश वर्षथः। तथा च मम पितरौ अहं एकमेव सन्तानम्। तथा मम पितमहा मातामहायपि प्रेमतरं पौत्रः। वयम् जयनगरे वसामः। मम पितुः नम शशिकुमारः। सः जेनित् कन्ट्रो

ल् नम तन्त्रगार​ कार्यलये उत्तम कार्ये निर्वहति। मम मातुः नम लक्ष्मीलता। सा उच्चन्यायालये विभागाद्यक्षा कार्यं निर्वहति। मम पितामहस्य नम नागराजः। सःवणिजः आसीत्।

विद्याभ्यासम्[सम्पादयतु]

  अहम् मम प्राथमिक विद्याभ्यासम् कोरमंगले स्थिता बेबी मोन हाई स्कूल् पाठशाले क्रुतवान​। एतत् उत्तम शाला आसीत्। तत्र यदि न कोऽपि अन्य कार्यक्रमाः नस्ति यसित् तदापि बहु उत्तम मसीत्। पठन् पाठनक्रमाणि मह्यं बहु रोचते स्म​। अहम् मम उन्नत विद्याभ्यासम् चिन्मय विद्यालये क्रुतवान्। एतानि वर्शाणि मम जीवनस्य उत्तम​ समयः अभवत्। तत्र मह्याम् उत्तम मित्राः आसन्। शिक्षक व​र्गाः अपि बहु उपकारिणः। अहम् एकदा विद्यालयात् मेजः कन्दुकं क्रीडानेन हुब्लि नगरं गतः। विद्यालये अहं द्वितिय श्रेणिं प्राप्तः। अहम् सर्वदा एतानि दिनानां ज्ञापतयामि।

  अहम् मम पदवी पूर्व अभ्यासं ट्रान्सेड पियु कालेज् इति विद्यालये क्रुतवान​। अहम् वाणिज्य क्षेत्रे आसक्तः। अतः यस्मात् एतद् एव चिन्हुतः। स्वजनेन बहु निराकरणं क्रुतः। तौ वर्षाणां बहु उत्तमाङ्केन पूर्णीतः। अहम् विश्वस्य वाणिज्य क्षेत्राणां विशये ज्ञातम्। बहु आदर्श जनाः मिलनम्, संविदित नव कार्याः, सार्वजनिक जल्पनम् च क्रुतवान्। अत्रपि उत्तम मित्राः, अदर्श उपन्यासकाः च आसीत्।

  तदनन्तरम् अहम् क्रैस्ट विश्वविद्यालयम् अनुबध्दम्। अहम् वाणिज्य क्षेत्रे पदवी शिक्षणा करोतिस्म। अद्य पर्यन्तम् मम विद्याभ्यास यात्रा बहु सम्यक् अस्ति। सकल शास्त्र पारङ्गताः, उत्तम मित्राः, अनेक विषयसु अनेक अवकाशाणि उपलभ्यन्ते। एतेन अनेन मम जीवनं सुगमं भविष्यति। अस्मिन् विद्यालये मह्यां रूचित कार्यक्रम भाषा उत्सवः।

हव्यासानि[सम्पादयतु]

  बाल्यादेव मह्यं कथा पठनं श्रवणं बहु रोचते। अहम् भारतीय कथाम् श्रोतुम् इच्छमि। महाभारतम् मम प्रिय कथा अस्ति।महाभारतस्य पात्रनिर्वहणं, द्रुश्यानि तथा च नीतिसारं मम ह्रुदयम् अपहरति। भीमसेन पात्रं म्ह्यां बहु रोचते। विश्राम समये दूरदर्शनं द्रुष्टवा कालं यापयामि। कन्नडभाषासु मया हष्ठा उत्तम चलचित्रं रंगीतरंगा अस्ति। अथ चलचित्रे उत्तम संगीतम्, सम्यक् चित्रिकरणम्, उत्तम् नटनम्, विस्मयकारिणि कथा च अस्ति।

  अहम् भविष्ये चलचित्र निर्देशकः भवितुम् इच्छामि। सम्प्रति अहम् मित्रैः सः पुस्तकम् रचयामः। एतत् कार्यम् फलदायिनि भवितुम् मनसा भगवतं प्रार्थयामि।