प्रवेशद्वारम्:संस्कृतम्/मुख्यलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गणेशः
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥

समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । अयं गणेशः गौरीपुत्रः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः ।

(अधिकवाचनाय »)