प्रवेशद्वारम्:संस्कृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं संस्कृतम्

वैदिकवाङ्मयम्

श्रीकृष्णः

श्रीमद्भागवतमहापुराणम्

हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति।

(अधिकवाचनाय »)




अपेक्षिताः लेखाः

संस्कृतसाहित्यम्

-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारतीआगमः

- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः

वेदवेदान्तविषयाः

- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः

दर्शनानि

- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली

व्याकरणम्

- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः

ज्योतिषम्

- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्

वर्गः

संस्थाः

बाह्यसम्पर्काः

दर्शनशास्त्रम्

साहित्यम्