क्रौञ्चपदा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रौञ्चपदा
क्रौञ्चपदा
क्रौञ्चपदा

क्रौञ्चपदा ।

प्रतिचरणम् अक्षरसङ्ख्या 25

क्रौञ्चपदा भ्मौ स्भौ ननना न्गाविषु शरवसुमुनिविरतिरिह भवेत्। केदारभट्टकृत- वृत्तरत्नाकर:३.१०७

ऽ।। ऽऽऽ ।।ऽ ऽ।। ।।। ।।। ।।। ।।। ऽ

भ म स भ न न न न ग।

यति: पञ्चभि: पञ्चभि: अष्टभि: सप्तभि:च।

उदाहरणम् -

धर्मविलोपोऽधर्मविकासो भवति जगति यदि तदनु निजबलात्,

स्वां प्रकृतिं चास्थाय भवामि स्वयमहमजनिरपि च जननयुत:।

धर्मपदं कर्तुं स्थिरमत्रासुरमवदलितुमवितुमपि च सुजनम्

कर्म जनिं मे वेत्ति च दिव्यं जनन-मरण-विततिमभिभवति स:॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्रौञ्चपदा&oldid=446660" इत्यस्माद् प्रतिप्राप्तम्