गङ्गादासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गङ्गादासः
जन्म १८२३ Edit this on Wikidata
मृत्युः १९१३ Edit this on Wikidata
वृत्तिः साहित्यकारः, कविः&Nbsp;edit this on wikidata

गङ्गादासः प्रसिद्धः छन्दोविद् । सः छन्दोमञ्जरी नामकं ग्रन्थं लिखितवान्। तस्य मातुः नाम सन्तोषा (सन्तोषी) आसीत्। पितुः नाम वैद्यगोपालदासः आसीत्। अस्य समयः १३००क्रिस्ताब्दतः १५०० क्रिस्ताब्द्याम् आसीत् । तस्य अन्याः अपि रचनाः सन्ति यथा - १ अच्युतचरितम् २ कंसारिशतकम् ३ दिनेशशतकम् च इति ।

"https://sa.wikipedia.org/w/index.php?title=गङ्गादासः&oldid=444044" इत्यस्माद् प्रतिप्राप्तम्