दर्शनेषु प्रमाणानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्वम् एतत् दर्शनशास्त्रप्रमाणं सङगृह्य नारायणभट्टपादाः एवम् उक्तवन्तः -

प्रत्यक्षमनुमानञ्च शाब्दञ्चोपमितिस्तथा ।
अर्थापत्तिरभावश्च षट्प्रमाणानि मादृशाम् ॥
चार्वाकास्तावदेकं द्वितयमपि पुनबौद्धवैशेषिकौ द्वौ
भासर्वज्ञ्श्व साङ्ख्यास्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति।
प्राहु प्राभाकराद्याः पञ्चकमपि वयं तेपि वेदान्तविज्ञाः ।
पौराणिकस्त्वष्टकमभिधतिरे सम्भवैतिह्ययोगात् ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दर्शनेषु_प्रमाणानि&oldid=409310" इत्यस्माद् प्रतिप्राप्तम्