दोधकच्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

दोधकमिच्छति भत्रितयाद् गौ।

एकादशाक्षरयुते अस्मिन् छन्दसि क्रमेण भगणत्रयं गुरुद्वयं च भवति।

उदाहरणम्[सम्पादयतु]

देव सदोध कदम्बतलस्थ श्रीधर तावकनाम पदं मे ।
कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम्।।

अर्थः[सम्पादयतु]

हे देव हे सवत्स हे कदम्बतले स्थित श्रीधर भवतां नाम प्राणान्ते काले स्वल्पम् अपि क्षणं योगम् एष्यति। अर्थात् मरणकाले मम कण्ठात् भवताण् नाम आगमिष्यति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दोधकच्छन्दः&oldid=408949" इत्यस्माद् प्रतिप्राप्तम्