नमस्तेमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अस्माकं संस्कृतेः द्योतकम् अस्ति नमस्तेकरणम् । परस्परं यदा मिलामः तदा नमस्ते इति उक्वा नमस्तेमुद्रा करणीया ।

परिणामः[सम्पादयतु]

पञ्चतत्वाणाम् अपि समतोलनं भूत्वा शरीरस्य बलं वर्धते । विद्युत्कान्तीयतरंगाः परस्परं हस्तयोः प्रविष्य मस्तिष्कं दृडं भूत्वा विविधअङ्गांगयोः बलवृद्धिः भवति ।

उपयोगः[सम्पादयतु]

मनसः शान्तिं, नम्रतां वर्धयति । प्रीतिं, सद्भावनां च जाग्रतं करोति । शिरोवेदनां दूरीकरोति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नमस्तेमुद्रा&oldid=409354" इत्यस्माद् प्रतिप्राप्तम्