नारङ्गफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Orange
An orange whole and split
An orange whole and split
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
वंशः Citrus
जातिः C. × sinensis
द्विपदनाम
Citrus × sinensis
(L.) Osbeck[१]

एतत् नारङ्गफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् नारङ्गलम् अपि सस्यजन्यः आहारपदार्थः । इदं नारङ्गफलम् आङ्ग्लभाषायां Orange इति उच्यते । एतत् नारङ्गफलम् अकृष्टपच्यम् अपि । नारङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् नारङ्गफलम् बहुविधं भवति। मधुरनारङ्गफलम् सिट्र्स् सैनेन्सिस् तस्य फलानि च अस्ति । तत् जगति सर्वसामान्यत: वर्धितम् वृक्षफलम् आसीत् ।नारङ्गफलस्य पुरतनकृष्टजसङ्कीर्णजातीयम् मूलम् अस्ति ।तत् बहुश: पोमेलो (सिट्र्स् माक्सिमा) माण्डरिन् (सिट्स् रेटिक्युलेटा) च एतयो: मध्ये अस्ति।तत् एक: चिरहरित: सकुसुमित: वृक्ष: सामन्य्त: ९-१० मीटर् उन्नतिपर्यन्तम् वर्धमान: भवति ।तथापि बहु पुरातनप्रतिरूप: १५ मीटर् प्राप्त: अस्ति।पत्रणि पर्यायरूपेण रचितानि सन्ति। पत्राणि अण्डाकारेण क्रेन्युलेट् सीमासहितानि ४-१० सेमी च सन्ति। नारङ्गफलम् हेस्पिरिडियम्, एकविधम् बेरि अस्ति। The orange is a hybrid of ancient cultivated origin, possibly between pomelo (Citrus maxima) and mandarin (Citrus reticulata).[4] It is an evereergn flowering tree generally growing to 9–10 m in height (although very old specimens have reached 15 m).[5] The leaves are arranged alternately, are ovate in shape with crenulate margins and are 4–10 cm long.[6] The orange fruit is a hesperidium, a type of berry.[7]

Orange trees are widely cultivated in tropical and subtropical climates for the sweet fruit, which is peeled or cut (to avoid the bitter rind) and eaten whole, or processed to extract orange juice, and for the fragrant peel.[8] In 2008, 68.5 million tons of oranges were grown worldwide, primarily in Brazil and the US states California[9] and Florida.[10]

नारङ्गवृक्षः
नारङ्गरसः
त्वक्-निष्कोसितं नारङ्गफलम्
विभिन्नवर्णस्य नारङ्गफलम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Citrus sinensis information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-17. 
"https://sa.wikipedia.org/w/index.php?title=नारङ्गफलम्&oldid=480503" इत्यस्माद् प्रतिप्राप्तम्