पञ्चशिवशरणानां क्षेत्राणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीक्षेत्रकूडलसङ्गमः
सङ्गमनाथदेवालयः
सङ्गमनाथदेवालयः
बसवनबागेवाडी
बसवेश्वरः
बसवेश्वरः
देवालयम् ।
पुरतन देवलयम् ।
पुरतन देवलयम् ।
नीलकन्ठा ।
ईश्वरस्य आकरम् ।
ईश्वरस्य आकरम् ।


कर्णाटकराज्यं साधु सज्जनानां जन्मस्थानम् अस्ति। एतत् स्थानं शरणसंस्कृतेः महत्वं प्रपञ्चे प्रासारयत्। पवित्रे एतस्मिन् स्थाने वयं जीवामः इति भाग्यस्य विषयः । १२ शतमानस्य कालः सुवर्णाक्षरैः लेखनीयः। बसवादिशिवशरणानां महिमा प्रपञ्चाय नूतनदिशः प्रकाशम् अयच्छत् । एतस्मिन् प्रकाशे जनाः स्वात्मनः जीवनं पवित्रीकृतवन्तः । अस्माकं राज्यस्य कीर्तिं विश्वाद्यन्तं प्राप्नसरयितुं कारणीभूताः शिवशरणाः यत्र जीवितवन्तः तादृशप्रदेशे वयं जीवामः इति अस्माकं गौरवास्पदविषयः ।

बसवादि शिवशरणैः एतत् स्थानं पवित्रीकृतम् । तत्कारणतः अनेकाणि क्षेत्राणि प्रकाशितानि । तादृशक्षेत्रणां सन्दर्शनेन तत्रत्यधार्मिकैतिहासिकपृष्ठभूमिकाः ज्ञात्वा स्वजीवनं स्वव्यक्तित्वं च उत्तमं कर्तुं शक्नुमः । शिवशरणैः पर्यटिते प्रदेशे सञ्चरणम् एकं भाग्यम् । तेषाम् आदर्शानाम् अनुसरेण सन्मार्गे वयं भवामः ।

शिवशरणाः आजीवनं शिवसंस्कृतिं, शिवधर्मं च प्रसारितवन्तः । अस्माकं शरणाः ऎतिहासिकव्यक्तयः। वयं यथा जन्म प्राप्तवन्तः तथैव जन्म प्राप्य सामान्यजनानां प्रगतिनिमित्तं परिश्रमं कृतवन्तः । ते स्वजीवनं सामान्यानां प्रगत्यै समर्पितवन्तः। शरणसंस्कृतेः बीजम् उप्तवन्तः। एवं शिवशरणाः लोकोध्दारस्वप्नं साकारीकर्तुं प्रयतितवन्तः ।

शिवशरणक्षेत्राणामध्ययनेन कन्नड

कूडलसन्गम
कूडलसन्गम
कूडलसन्गम
सङमान्त देवस्थानम्
कूडलसन्गमस्य सङमान्त देवस्थानम्
कूडलसन्गमस्य सङमान्त देवस्थानम्

भूमेः धार्मिकसांस्कृतिकैतिहासिकपरम्परायाः ज्ञानं भवति । एतस्मिन् पुस्तके अधोलिखितक्षेत्राणां संक्षिप्तपरिचयः दत्तः ।