फलकम्:मुख्यपृष्ठं - मध्यम अनुच्छेदम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ज्ञायते किं भवता?

वेदाः कति ? ते के ?
वेदा: चत्वारः । ते-
  1. ऋग्वेदः
  2. यजुर्वेदः
  3. सामवेदः
  4. अथर्ववेदः



दिनविशेषम्

प्रमुखचित्रम्

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।