बोरोबुदुर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बोरोबुदुर्
बोरोबुदुर्, युनेस्को (जागतिकपारम्परिकस्थानम्)
सामान्यसूचनाः
वास्तुशैली स्तूपः चण्डी च
समाप्तम् c. AD 825
विन्यासनिर्माणश्च
भाटकः शैलेन्द्र
वास्तुतज्ञः गुणधर्म
Official name: बोरोबुदुर्-मन्दिरपरिसरः
प्रकारः: सांस्कृतिकम्
निर्णायकांशः: i, ii, vi
घोषणम्: 1991 (15th session)
आकरसङ्ख्या: 592
State Party: इण्डोनेशिया
Region: Asia-Pacific

बोरोदुर् नवमशतके निर्मितं महायानबौद्धमन्दिरं वर्तते । इदं मन्दिरम् इण्डोनेशियादेशे मध्यजावास्थे मेग्लेङ्ग्प्रदेशे स्थितमस्ति । अस्मिन् मन्दिरे षट् चतुरस्राकारिकानि अङ्गणानि, त्रीणि वृत्ताकारकाणि अङ्गणानि विद्यन्ते । एतानि २६७२ उच्चतलकलाकृतिभिः, ५०४ बुद्धमूर्तिभिः च अलङ्कृतानि सन्ति । मध्यभागे विद्यमानं गोलं परितः स्तूपान्तर्गताः ७२ बुद्धविग्रहाः विद्यन्ते । इदं जगति विद्यमानेषु बृहत्तमं बौद्धमन्दिरं विद्यते ।[१][२] as well as one of the greatest Buddhist monuments in the world.[३]

  1. "Largest Buddhist temple". Guinness World Records. Guinness World Records. आह्रियत 27 January 2014. 
  2. Purnomo Siswoprasetjo (July 4, 2012). "Guinness names Borobudur world’s largest Buddha temple". The Jakarta Post. Archived from the original on 5 November 2014. आह्रियत 27 January 2014. 
  3. "Borobudur Temple Compounds". UNESCO World Heritage Centre. UNESCO. आह्रियत 28 December 2008. 
"https://sa.wikipedia.org/w/index.php?title=बोरोबुदुर्&oldid=480681" इत्यस्माद् प्रतिप्राप्तम्