इण्डोनेशिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Republik Indonesia  (Indonesian)
रिपब्लिक् इण्डोनेशिया

इण्डोनेशिया गणराज्यम्
इण्डोनेशिया राष्ट्रध्वजः इण्डोनेशिया राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: Bhinneka Tunggal Ika  (language?)
बिन्नेक तुङ्ग्गल् इक
"भिन्नतायाम् एकता"
राष्ट्रियविचारधारा- पञ्चशीलाः[१][२]
राष्ट्रगीतम्: Indonesia Raya
इण्डोनेशिया राया
"महान् इण्डोनेशिया"

Location of इण्डोनेशिया
Location of इण्डोनेशिया

राजधानी तरुमानगरं (जकार्ता)
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् जकार्ता
देशीयता इण्डोनेशियन
व्यावहारिकभाषा(ः) इण्डोनेशियाभाषा
प्रादेशिकभाषा(ः) 700 तः अधिकाः भाषाः
राष्ट्रीयभाषा(ः) इण्डोनेशियाभाषा
सर्वकारः एकात्मक अध्यक्षीय गणतन्त्रम्
 - राष्ट्रपतिः जोको विडोडो
 - उपराष्ट्रपतिः मारुन् अमीन्
 - सदनाध्यक्षः पून् महारानी
 - मुख्यन्यायाधीशः मुहम्मद् स्यारीफूद्दीन्
विधानसभा जनपरामर्शसभा (एमपीआर)
 - ज्येष्ठसदनम् क्षेत्रीयप्रतिनिधिपरिषद् (डीपीडी)
 - कनिष्ठसदनम् जनप्रतिनिधिपरिषद् (डीपीआर)
स्वतन्त्रता नेदर्लेण्ड, जापान च तः 
 - प्रख्यापितम् 17 अगस्त 1945 
 - अभिज्ञानम् 27 दिसम्बर 1949 
विस्तीर्णम्  
 - आविस्तीर्णम् 19,04,569[३] कि.मी2  (14मी)
  7,35,358 मैल्2 
 - जलम् (%) 4.85
जनसङ्ख्या  
 - 2021स्य माकिम् 27,38,79,750[४] ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः 27,02,03,917 (4थी)
 - सान्द्रता 141/कि.मी2(88तमम्)
365/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $3.995 ट्रिलियन्[५] (7मी)
 - प्रत्येकस्य आयः increase $14,535[५] (96तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $1.289 ट्रिलियन्[५] (17मी)
 - प्रत्येकस्य आयः increase $4,691[५] (104तमम्)
Gini(2019) 38.2 ()
मानवसंसाधन
सूची
(2019)
0.718 ()(107तमम्)
मुद्रा इण्डोनेशिया रुपिया (Rp) (IDR)
कालमानः विविधाः (UTC+7 तः +9 पर्यन्तम्)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .id
दूरवाणीसङ्केतः ++62

इण्डोनेशिया (बहासा इण्डोनेशिया: Indonesia), आधिकारिकरूपेण इण्डोनेशिया गणराज्यं (Republik Indonesia), सिन्धु-प्रशान्तमहासागरयोः मध्ये, आग्नेयजम्बुद्वीपे ओशीनियामहाद्वीपे च, भारतस्य दक्षिणपूर्वदिशि स्थित: कश्चन देश: अस्ति । अस्मिन् १७,००० तः अधिकाः द्वीपाः सन्ति, येषु सुमात्रा, यव (जावा), सुलावेसी, वरुणद्वीपस्य, नवगिनीद्वीपस्य च केचन अंशाः अपि सन्ति । इण्डोनेशिया विश्वस्य बृहत्तमः द्वीपदेशः, क्षेत्रानुसारं १४ तमः बृहत्तमः देशः अस्ति 19,04,569 वर्ग किलोमीटर (7,35,358 वर्ग मील) क्षेत्रफलयुक्तः । प्रायः २७ कोटिः (270 मिलियन्) जनानां सह इण्डोनेशिया विश्वस्य चतुर्थः सर्वाधिकजनसङ्ख्यायुक्तः देशः, मुस्लिमबहुलतमः देशः एव च अस्ति । यव (जावा) विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तः द्वीपः इति कारणतः देशस्य जनसङ्ख्यायाः अर्धाधिकाः जनाः निवसन्ति ।

इण्डोनेशिया निर्वाचितं विधानमण्डलं युक्तं अध्यक्षीय गणराज्यम् अस्ति । अस्य ३४ प्रदेशाः सन्ति, तेषु पञ्चसु विशेषाधिकारः अस्ति । देशस्य राजधानी तरुमानगरं (जकार्ता) विश्वस्य द्वितीयः सर्वाधिकजनसङ्ख्यायुक्तः नगरीयक्षेत्रः अस्ति । इण्डोनेशियादेशे पापुआ नवगिनी, पूर्वतिमोर, मलेशियादेशस्य पूर्वभागः इत्यनेन सह भूमिसीमाः सन्ति, सिङ्गापुर, चम्पादेशः (वियतनाम), थैलेण्ड्, कलिङ्गद्वीपः (फिलीपीन्स), आस्ट्रेलिया, पलाउ, भारतम् (अण्डमाननिकोबारद्वीपसमूहः) इत्यनेन सह समुद्रीयसीमाः अपि सन्ति ।

चित्र[सम्पादयतु]

प्राचीनराजवंशाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Pancasila". U.S. Library of Congress. 3 फरवरी 2017. Archived from the original on 5 फरवरी 2017. आह्रियत 5 फरवरी 2017. 
  2. Vickers 2005, p. 117.
  3. "UN Statistics". United Nations. 2005. Archived from the original on 2007-10-31. आह्रियत 2007-10-31. 
  4. "273 Juta Penduduk Indonesia Terupdate Versi Kemendagri". dukcapil.kemendagri.go.id (in इण्डोनेशियाभाषा). Archived from the original on 2022-06-24. आह्रियत 2022-04-06. 
  5. ५.० ५.१ ५.२ ५.३ "Report for Selected Countries and Subjects". International Monetary Fund. आह्रियत 2022-04-19. 
"https://sa.wikipedia.org/w/index.php?title=इण्डोनेशिया&oldid=483782" इत्यस्माद् प्रतिप्राप्तम्