ईरान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
جمهوری اسلامی ایران (language?)
जॊम्हुरि-ये ऎस्लामि-ये इरान्

ईरान इस्लामिकगणतन्त्रम्
ईरान राष्ट्रध्वजः ईरान राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्:
استقلال، آزادی، جمهوری اسلامی
ऎस्तेक़्लाल्, आज़ादि, जोम्हुरि-ये ऎस्लामि
"स्वाधीनता, स्वतन्त्रता, इस्लामिकगणतन्त्रम्")
(वास्तवः)[१]
राष्ट्रगीतम्: سرود ملی جمهوری اسلامی ایران
सॊरुद्-ऎ मॆल्लि-ये जॊम्हुरि-ये ऎस्लामि-ये इरान्
("ईरान इस्लामिकगणतन्त्रस्य राष्ट्रगानम्")

Location of ईरान
Location of ईरान

राजधानी तेहरान
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् तेहरान
देशीयता ईरानीय
व्यावहारिकभाषा(ः) फारसी
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः) अज्ञात
सर्वकारः एकात्मक खोमेनवादिन् ईश्वरतन्त्र अध्यक्षीय इस्लामिकगणतन्त्रम्
 - सर्वोच्चनेता अलि खमेनेई
 - राष्ट्रपतिः इब्राहिम् रैसी
 - उपराष्ट्रपतिः मोहम्मद् मोख्बेर्
 - संसदाध्यक्षः मोहम्मद् बघेल् घालीबफ्
 - मुख्यन्यायाधीशः घोलम्-हुसैन् मोह्सेनी-इजै
विधानसभा इस्लामिक परामर्शकसभा
स्थापना इतिहासः  
 - मीदीयसाम्राज्यम् 678 ई०पू० 
 - अकिमेनिड्-साम्राज्यम् 550 ई०पू० 
 - पार्थीयसाम्राज्यम् 247 ई०पू० 
 - सासानीयसाम्राज्यम् 224 ई०[३] 
 - बुयीद् राजवंशः 934 
 - साफावीद् ईरान 1501 
 - अफशरीद् राजवंशः 1736 
विस्तीर्णम्  
 - आविस्तीर्णम् 16,48,195 कि.मी2  (17 ई)
  6,36,372 मैल्2 
 - जलम् (%) 1.63 (2015 तमवर्षपर्यन्तम्)[४]
जनसङ्ख्या  
 - 2019स्य माकिम् 8,31,83,741[५] (17 ई)
 - सान्द्रता 48/कि.मी2(162 तमम्)
124/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $1.573 ट्रिलियन्[६] (23 तमम्)
 - प्रत्येकस्य आयः increase $18,332[६] (66 तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $1.739 ट्रिलियन्[६] (17 ई)
 - प्रत्येकस्य आयः increase $20,261[६] (78 तमम्)
Gini(2018) 42.0 ()
मानवसंसाधन
सूची
(2019)
0.783 ()(70 तमम्)
मुद्रा ईरानीय रियाल (ریال) (IRR)
कालमानः IRST (UTC+3:30)
 - ग्रीष्मकालः (DST) IRDT (UTC+4:30)
वाहनचालनविधम् दक्षिणः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++98

ईरानदेशः (फारसी: ایران इरान्) पश्चिमजम्बूद्वीपे कश्चन देशः अस्ति । अस्य सीमा पश्चिमदिशि इराक्-तुर्की-देशयोः, उत्तरपश्चिमदिशि अजर्बैजान-आर्मीनिया-देशयोः, उत्तरदिशि कैस्पियनसागरेण, तुर्कमिनिस्थानदेशेन च, पूर्वदिशि अफगानिस्थान-पाकिस्थान-देशयोः, दक्षिणदिशि ओमान-फारस-खातयोः च वर्तते । ईरानदेशस्य क्षेत्रफलं 16,48,195 किमी2 (6,36,372 वर्ग मील) अस्ति । जम्बुद्वीपे पूर्णतया चतुर्थः बृहत्तमः देशः, पश्चिमजम्बूद्वीपे द्वितीयः बृहत्तमः च अस्ति । अस्य जनसङ्ख्या ८.५ कोटिः (85 मिलियन्), अतः विश्वस्य 17 तमः जनसङ्ख्यायुक्तः देशः अस्ति ।[७] अस्य राजधानी बृहत्तमं नगरं च तेहरान अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Jeroen Temperman (2010). State-Religion Relationships and Human Rights Law: Towards a Right to Religiously Neutral Governance. Brill. pp. 87–. ISBN 978-90-04-18148-9. "ईरानदेशस्य आधिकारिकध्येयवाक्यम् तक्बीर् ('ईश्वरः एव महत्तमः'), लिप्यन्तरणम् अल्लाहु अक्बर् इति अस्ति । यथा ईरानदेशस्य संविधानस्य अनुच्छेद 18 मध्ये उल्लिखितम् (1979) । तथ्यतः आदर्शवाक्यं तु अस्ति- 'स्वाधीनता, स्वतन्त्रता, इस्लामिकगणतन्त्रम्' इति । (आङ्ग्ल)" 
  2. "Iran - Languages". Encyclopedia Britannica (in आङ्ग्ल). आह्रियत ९ जनवरी २०२०. 
  3. Sarkhosh Curtis, Vesta; Stewart, Sarah (2005). Birth of the Persian Empire: The Idea of Iran. लन्दन: I.B. Tauris. p. 108. ISBN 978-1-84511-062-8. "Similarly the collapse of Sassanian Eranshahr in AD 650 did not end Iranians' national idea. The name 'Iran' disappeared from official records of the Saffarids, Samanids, Buyids, Saljuqs and their successor. But one unofficially used the name Iran, Eranshahr, and similar national designations, particularly Mamalek-e Iran or 'Iranian lands', which exactly translated the old Avestan term Ariyanam Daihunam. On the other hand, when the Safavids (not Reza Shah, as is popularly assumed) revived a national state officially known as Iran, bureaucratic usage in the Ottoman empire and even Iran itself could still refer to it by other descriptive and traditional appellations." 
  4. "Surface water and surface water change". Organisation for Economic Co-operation and Development (OECD). आह्रियत 11 अक्टुबर 2020. 
  5. "داده‌ها و اطلاعات آماری". www.amar.org.ir. Archived from the original on 14 मार्च 2018. आह्रियत 13 सितम्बर 2017. 
  6. ६.० ६.१ ६.२ ६.३ "World Economic Outlook Database, April 2022". IMF.org. अन्तर्राष्ट्रिय मुद्राकोषः. आह्रियत 19 अप्रिल 2022. 
  7. "Iran Population (2021) - Worldometer". www.worldometers.info (in आङ्ग्ल). आह्रियत 21-09-2021. 
"https://sa.wikipedia.org/w/index.php?title=ईरान&oldid=467836" इत्यस्माद् प्रतिप्राप्तम्