मुष्टिकाताडनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुष्टिकाताडनक्रीडा
१९४५ तमे वर्षे प्रवृत्ता मुष्टिकाताडनक्रीडा (हेन्स्ट्रिड्ज्-ग्रामः, सामर्सेट्-देशः, इङ्ग्लेण्ड्)
पर्यायनामानि पगिलिसम्, इङ्ग्लिष् बाक्सिङ्ग्, वेस्टर्न्-बाक्सिङ्ग्, स्वीट् सैन्स्, जण्ट्ल्मन्स् स्पोर्ट्
लक्ष्यम् पञ्चिङ्, स्ट्रीकिङ्ग्
मूलदेशः युनैटेड्-किङ्डम् (आधुनिकमुष्टिताडनक्रीडा)
ओलिम्पिक्-क्रीडा क्रि पू ६८८ तः

मुष्टिकाताडनक्रीडा(Boxing) प्रतिघातक्रीडासु अन्यतमा ।

विश्वस्य सर्वासु प्राचीनासु क्रीडाप्रतियोगितासु मुष्टिकाताडनक्रीडा प्राचीनतमा विद्यते । यदा प्रभृति मानवः संसारे समागतस्तत एव स पशुभिरन्यैः शत्रुभिः सह युदध्वाऽऽत्मानमरक्षत । ईसातः ४००० वर्षेभ्यः पूर्वं मिस्त्र्देशस्य सैनिका मुष्टिकायुद्धे निपुणा आसन्निति ततः प्राप्तेभ्यः प्राचीनेभ्यश्चित्रेभ्यो ज्ञायते मिस्रदेशीया इमां कलां यूनानतो ज्ञातवन्तः । पुरा तत्र विधीयमानासु प्रतियोगितासु मुष्टिका-प्रयोक्तारो हस्तयोर्यौ प्रच्छदौ (ग्लब्सदस्ताने) धारयतस्तयोः सुतीक्षणाः क्रीलिका जटिता भवन्ति स्म ।

कालान्तरेण विश्वक्रीडोत्सवेषु पंकेशम् -नाम्नी निर्दयतापूर्णा मुष्टिका युद्दकला प्रारब्धा । सत्यामपि क्रूरतायां यूनानवासिनोऽस्यामतीवानुरज्यन्ति स्म । तत् एव रोमदेशेऽपीयं विस्तृता । तदनन्तरं क्रमशोऽस्यां कानिचिद् विशिष्टानि परिअर्तनान्यभवन् । अद्यापि प्रतियोगितारो हस्तयोश्चर्म-प्रच्छदान-ये चर्मणा कोमलतारहितेन वस्त्रेण च निर्मिआस्तूलपूरिताश्च् पंचिंग-बेग नाम्ना ख्याता सन्ति -तान्, धारयन्ति । इमे कीलिका रहिता भवन्ति ।

जयपराजययोर्निर्णायः पूर्वं श्रान्तिक्लान्तिभ्यामथवा भूमौ क्रीडकस्य निपातनाद भवति स्म । साम्प्रतं मुष्टिकमल्लानां वर्गीकरणं मल्लानामिवैव दशधा क्रियते । तथा सर्वाश्रेष्ठं प्रदर्शनस्तरं प्रक्रियाधारेण च प्राप्ताङ्कानां वैशिष्टय परीक्ष्य जयनिर्णयो भवति । विश्चक्रीडोत्सवेषु मुष्टिकाताडानक्रीडायां प्रथमस्थानं लब्धवता ओनोमास्तसनाम्ना क्रीडकेन सर्वप्रथमं नियमा रचिताः । तेषासनुदारतयाऽनेकेषां क्रीडकानां मृत्युरप्यभवत्, अतो यीशोर्जन्मनः ३९४ वर्षानन्तरं रोमन सम्राट् थियोदोसियस् ईदृशीं प्रतियोगितां न्यषेधीत् । परं भूयोऽपि कतिचिद् वर्षानन्तरमस्याः प्रचारोऽभूत् विश्वक्रीडाप्रतियोगितासु चास्या नियमा निर्धारितास्तथा क्रीडजगति समावेशेन क्रीडयाऽनया लोकप्रियता प्राप्ता ।

मुष्टिकाताडनक्रीडा सम्बद्धश्लोकः[सम्पादयतु]

मुष्टिका-ताडनादात्मरक्षाविधौ
मानवो दीर्घकालादभूत संयतः ।
विश्वकौटुम्बिकं जीवनं जीवयन्
सोऽधुना क्रीडया स्वं यशो वर्धते ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुष्टिकाताडनक्रीडा&oldid=409585" इत्यस्माद् प्रतिप्राप्तम्