अन्वेषणपरिणामाः

  • Thumbnail for समाधिः
    भागवते उक्तं यत्- सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः इति । परिणतिः स्वस्वरुपस्य परीत्यागश्च समाधिर्भवति । Yoga system of Patanjali (including...
    ३ KB (१८२ शब्दाः) - २२:१८, ३० सेप्टेम्बर् २०२३
  • नाटकं विद्यते। अस्मिन् नायकस्य रूपकुमारस्य नायिकाया कमलकलिकायाश्च प्रेम्णः परिणतिः परिणये भवति। मधुमालतीपल्ल्याः कन्या कमलकलिका प्रकृतिसुषुमायामात्मविस्मृतेव...
    १४ KB (५४२ शब्दाः) - ०८:३७, ७ जून् २०१८
  • Thumbnail for ईशावास्योपनिषत्
    इत्येतत् अस्माकम् इच्छाशक्तेः सङ्कल्पशक्तेः बाह्यपरिणामः, भक्तिः प्रेमभावस्य परिणतिः, ज्ञानम् अस्माकं चिच्छक्तेः निजस्वरूपम् । परमात्मना अनुगृहीतानाम् एतासां...
    १६ KB (६८४ शब्दाः) - २३:४७, ३ अक्टोबर् २०२३
  • प्राप्तवती क्षमा । पूर्वमेव तस्याः मराठी-गुजराती-संस्कृत- आङ्ग्लभाषासु परिणतिः आसीत् । इत्थं सा क्षमा बहुभाषाभिज्ञा अभवत् । यदा सा स्वविद्याभ्यासं समापयामास...
    ११ KB (३९८ शब्दाः) - ०६:१६, २ सेप्टेम्बर् २०२२
  • Thumbnail for अन्ताराष्ट्रीयसाक्षरतादिनम्
    निरक्षराः स्वसामर्थ्यमपि न जानन्ति । तेषु या शक्तिः अस्ति कला सङ्गीत कुशलशिल्प परिणतिः अस्ति तस्य सदुपयोगं कर्तुं ते समर्थाः न भवन्ति । अन्धविश्वासः, व्यवहारज्ञानाभावः...
    १२ KB (४६९ शब्दाः) - ०९:५९, ३१ आगस्ट् २०१६
  • Thumbnail for साक्षरता
    निरक्षराः स्वसामर्थ्यमपि न जानन्ति । तेषु या शक्तिः अस्ति कला सङ्गीत कुशलशिल्प परिणतिः अस्ति तस्य सदुपयोगं कर्तुं ते समर्थाः न भवन्ति । अन्धविश्वासः, व्यवहारज्ञानाभावः...
    ११ KB (४७३ शब्दाः) - ०४:०७, २८ अक्टोबर् २०२३
  • Thumbnail for कला
    वक्तुं शक्यते । कश्चित् सामान्यः जनः कालावित् भवितुं तस्य विशेषः परिश्रमः परिणतिः च आवश्यकी इति जनसामान्यः अभिप्रायः । साम्प्रदायिकं नैपुण्यं कलातः पृथक्कर्तुम्...
    ४९ KB (२,०८८ शब्दाः) - २३:१६, ८ डिसेम्बर् २०२३
  • Thumbnail for अचलानन्दः
    वङ्गलिप्या लेखितुं न शक्नोति स्म​​।परन्तु वङ्गभाषायाः अवगमने सम्भाषणे च परिणतिः आसीत्। पर्शियन् भाषाम् अपि जानाति स्म​। केदारनाथस्य गृहे बृहत् ग्रन्थालयः...
    २५ KB (१,०६१ शब्दाः) - ०६:२२, ५ जनवरी २०२२
  • नाटकं विद्यते। अस्मिन् नायकस्य रूपकुमारस्य नायिकाया कमलकलिकायाश्च प्रेम्णः परिणतिः परिणये भवति। मुख्यलेखः : कविकुलकोकिलम् कविकुलकोकिले नाटकेऽस्मिन् दश दृश्यानि...
    २६ KB (९२२ शब्दाः) - ०४:०३, ११ मे २०१९
  • सुव्यक्तमेव । नहि स्थायिभावमन्तरा श्रद्धा जायते । श्रद्धा विश्वासस्य चरमा परिणतिः । अस्ति हि स्थायिभावानामुपचितेरेक उपयोगविशेषः । स्थायिभावोत्पत्त्याऽस्माकं...
    ५४ KB (१,८२० शब्दाः) - ०२:५१, २४ फेब्रवरी २०२४
  • योगस्य सम्बन्धः मनुष्यस्य आन्तिरक-स्तरेण सह अस्ति। आन्तरिक्याः पवित्रतायाः परिणतिः सदैव सत्कर्मरूपेण, समाधिरूपेण, परमतत्त्वप्राप्तिरूपेण च भवति। योगः अध्यात्मस्य...
    ७५ KB (३,५४३ शब्दाः) - ०७:२७, १९ डिसेम्बर् २०२२
  • दारुणस्यापि वस्तुनः ।। ३४६.२१ ।। अदारुणेन शब्देन प्राशसत्यमुपवर्णनं । उच्चैः परिणतिः कापि पाक इत्यभिधीयते ।। ३४६.२२ ।। मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः
  • परिणतिः [pariṇatiḥ], f. Bending or stooping down, bowing. Ripeness, maturity, development; कृशपरिणति चेतः Mahimna 31; प्रभुत्वस्योत्कर्षात् परिणतिविशुद्धेश्च
  • वेधसमर्थरसनिक्षेपेण यो धूमः निर्गच्छति तत्सम्पर्काद् यत् किंचिल्लोहस्य स्वर्णादिरूपेण या परिणतिः स धूमवेधः ।। रसबोध-८.९४;२ $ टीका रससरत्नसमुच्चयटीका: धूमवेधलक्षणमाह वह्नाविति
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्