अन्वेषणपरिणामाः

  • Thumbnail for कोहिमामण्डलम्
    त्रयाणां विधीनाम् आचरणं च कुर्वन्ति । तेषु अग्निना सह शान्त्यर्थं सन्धिः, याचना च भवति यत् अग्निना हानिः न भवतु इति । अपरं च मूषकान् उद्दिश्य प्रार्थना...
    १० KB (३४१ शब्दाः) - २०:१३, २२ मार्च् २०२१
  • Thumbnail for मेघालयराज्यम्
    क्षेत्रस्य निवासिभिः पुनः पृथग्राज्यस्य याचना कृता आसीत् । किन्तु ई. स. १९५६ तमे वर्षे “राज्य पुनर्गठन आयोग” इत्यनेन तेषां याचना अस्वीकृता । ई. स. १९६० तमे वर्षे...
    ७६ KB (३,१७४ शब्दाः) - ०३:०१, ९ डिसेम्बर् २०२३
  • Thumbnail for के आर् नारायणन्
    तस्य सर्वकारेण बिहारराज्यस्य राबडी देवी इत्यस्याः सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयं स्व्यकरोत्...
    ३८ KB (१,५३२ शब्दाः) - २३:४५, २ नवेम्बर् २०२३
  • धर्मपरिवर्तनाय सज्जः नाभवत्। एवं स्यालकोट-प्रदेशे हकीकतरायस्य कृते मृत्युदण्डस्य याचना बलवती अभवत्। हिंसायाः स्थित्याम् अधिकारिषु केनचित् हकीकतरायस्य पितृभ्याम्...
    ३२ KB (१,६६८ शब्दाः) - २१:४४, १६ जनवरी २०२४
  • आसीत्, अर्थात् वैष्णवः आसीत्, तथापि तेन कन्नौजप्रदेशाद् शैवदर्शनाचार्यस्य याचना कृता इति विचित्रः संयोगः प्रतीयते । सः संयोगः एव अमुकदशकोत्तरं क्रान्तेः...
    ४७ KB (१,९५२ शब्दाः) - १९:३०, ३० सेप्टेम्बर् २०२३
  • Thumbnail for अमरनाथयात्रायाम् आतङ्कीयाक्रमणम्
    भारते विपक्षीयदलैः सर्वकारस्यो परि सुरक्षात्रुटेः आरोपः कृत्वा अन्वेषणस्य याचना कृता। रात्रौ ८:१५ वादने, प्रप्रथनं त्रयः आतङ्कवादिनः अर्ध-सैनिकबलस्य शिविरे...
    २५ KB (१,१५३ शब्दाः) - १८:५४, ३० मार्च् २०२४
  • Thumbnail for उर्वशी
    पुनः तत्र गतवान् । पुनः उर्वश्या सह रात्रौ न्यवसत् । प्रातः काले पुरुरवसा याचना कृता यत् – “भवती मया सह निवासं करोतु” इति । उर्वशी उक्तवती यत् – “स्वर्गलोके...
    ३० KB (१,४४६ शब्दाः) - २३:५५, ३ अक्टोबर् २०२३
  • Thumbnail for श्राद्धम्
    ग्रासं भोजयितुं शक्नुवन्ति। अन्यथा हस्तम् उन्नीय दिक्पालेभ्यः, सूर्यात् च याचना करणीया भवति यत् हे! प्रभो अहं मे हस्तौ वायौ उन्नितवान्, मम पितरः मम भक्त्या...
    ७२ KB (३,००३ शब्दाः) - १९:०३, १२ जुलै २०२१
  • Thumbnail for शाकम्भरीमन्दिरम्
    अन्वभवत् । सा स्वपुत्रम् अवदत्, एतत् त्वया किं कृतम् ? सुखभोगस्य वरदानस्य याचना उचिता भवति । परन्तु त्वया यत्कृतम् अस्ति तेन राज्यस्य हानिरेव भविष्यति ।...
    ५१ KB (२,११२ शब्दाः) - ०१:२४, २० फेब्रवरी २०२४
  • होम् रूल् आन्दोलनम् आरब्धम् । श्रीमती एनी बेसन्ट् मते होम् रूल् भारतस्य याचना नास्ति किन्तु अधिकारः अस्ति । राजभक्तिपुरस्काररूपेण स्वतन्त्रताप्राप्तिस्तु...
    ५७ KB (२,४३३ शब्दाः) - १५:४६, ४ मार्च् २०१६
  • सर्वविदितमस्ति; तथाऽपि लोकव्यवहारेऽपि विधिज्ञपुरुषात् वारत्रयं मधुपर्कस्य याचना भवत्येव। तद्वदेव ब्राह्मणग्रन्थस्याऽपि सम्प्रेषणा नास्ति निरर्थकेति। ६....
    ६६ KB (२,४६६ शब्दाः) - ०५:२४, ४ अक्टोबर् २०२३
  • Thumbnail for राजा राममोहन राय
    राममोहनः बहुविवाहस्य अपि विरोधं कृतवान् । राममोहनेन एकस्य नूतनस्य नियमस्य याचना कृता । तस्मिन् नियमे कोऽपि हिन्दुपुरुषः न्यायाधीशस्य अनुमतिं विना द्वितीयं...
    २६६ KB (१२,९८८ शब्दाः) - १६:५६, १७ सेप्टेम्बर् २०२०
  • [[Category:]]  साक्षात् अधः गच्छतु  स्वामी रामदासः (हिन्दी: स्वामी रामदासः, आङ्ग्ल: swami ramdas ) इति नामकः एकः षड्विंशतिवर्षस्य तरुणः संन्यासी चाफल-ग्रामे...
    ७८ KB (३,८२९ शब्दाः) - १५:४६, ४ मार्च् २०१६
  • Thumbnail for जैनतीर्थानि
    वनवासम् अतिवाहितवन्तः । एकदा रावणस्य भगिन्या शूर्पणखया रामेण सह विवाहस्य याचना कृता । तदा लक्ष्मणेन शूर्पणखायाः नासिका छेदिता । तदारम्भे अस्याः नगर्याः...
    ४८८ KB (२१,१६७ शब्दाः) - २२:४४, ३० मार्च् २०२४
  • चारुपुष्पफलाहारः सत्यवांस्तु ययौ वनम् ।। २०८.१८ ।। श्वशुरेणाभ्यनुज्ञाता याचना भङ्गभीरुणा। सावित्र्यपि जगामार्ता सह भर्त्रा महद्वनम् ।। २०८.१९ ।। चेतसा
  • याचना, स्त्री, (याच् + स्वार्थे णिच् + युच् । टाप् ।) याच्ञा । इत्यमरः । २ । ७ । ३२ ॥ (यथा, रामायणे । २ । २७ । २३ । “नयस्व मां साघु कुरुष्व याचनाम् ॥”)
  • यस्स, तस्स निच्चोस्सवं गहं ।। ९० हेलस्स कम्मनासाय, बुद्धिनासाय निद्धनं। याचना माननासाय, कुलनासाय भोजनं ।। ९१ सेवितब्बो महावक्खो, फलच्छाया समन्वितो। यदि
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्