अन्वेषणपरिणामाः

  • Thumbnail for तानि सर्वाणि संयम्य...
    न्यरूपयत् । अत्र जितेन्द्रियपुरुषस्य प्रशंसां करोति । तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ तानि...
    १९ KB (७३६ शब्दाः) - ०७:०१, २४ अक्टोबर् २०१६
  • प्राप्नोति । यस्तु फलाकाङ्क्षी कर्मसु प्रवर्तते सः बद्धो भवति । यस्माच्च-युक्त ईश्वराय कर्माणि करोमि न मम फलायेत्येवं समाहितः सन्कर्मफलं त्यक्त्वा परित्यज्य...
    ७ KB (१९६ शब्दाः) - ०५:२६, ९ फेब्रवरी २०१७
  • यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टदशः(१८) श्लोकः।...
    ७ KB (३७७ शब्दाः) - २३:५९, १२ अक्टोबर् २०२३
  • Thumbnail for 4.10 तासामनादित्वं चाशिषो नित्यत्वात्
    चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त इति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकाशिनीत्याचार्यः । तच्च धर्मादिनिमित्तापेक्षम्...
    ६ KB (२८५ शब्दाः) - २२:४४, ५ डिसेम्बर् २०२३
  • सामान्यतः अस्य गीतादि पारम्परिक शास्त्रीयसङ्गीते प्रसिद्दानि रागादिभिः युक्त ऎव पाश्चात्त्यः गेय परम्परामपि परिचाययति इति तु विशेषः | निदर्शनमस्यत्र...
    ९ KB (३८५ शब्दाः) - १६:१०, २० सेप्टेम्बर् २०१७
  • प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६.१४॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्दशः(१४)...
    ९ KB (४६६ शब्दाः) - २३:३३, १२ अक्टोबर् २०२३
  • मानसेऽर्थे संशयविपर्ययजननेऽपि साक्षिगृहीतेऽर्थे सुखादिषु संशयाद्यननुभवाच्च युक्त एव उक्तोऽर्थः । तस्मात् अन्यथास्वरुपमवश्यमभ्युपेयम् इति स्थितम् । भारतम्...
    २३ KB (७५० शब्दाः) - ०८:३६, १० फेब्रवरी २०१७
  • Thumbnail for प्रजहाति यदा कामान्...
    विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिताः ।। अ. २,...
    २९ KB (१,०१८ शब्दाः) - ०५:३०, २९ जनवरी २०२३
  • त्रिनुवतिमितसूत्रात्मकस्मृतीयपादः । धातून नामाधीनत्वान्नामान-तरं धातुनिर्देशो - युक्त एव । ततश्च द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तमित्संज्ञाविधानं कृतम् ।...
    १०० KB (३,८१५ शब्दाः) - ०७:४२, १५ आगस्ट् २०२२
  • अस्मदादिबुध्दिघटितक्रमविशिष्टपरत्वात् न दोष इत्याचक्षते उपाधिभेदेन वेदद्वयाङ्गीकारो न युक्त इति ईश्वरसङ्कल्पाधीनः वैदिकवर्णगतः क्रमः नित्य एव अभ्युपेय इति पक्षः अपरे...
    ४५ KB (१,५०४ शब्दाः) - ०८:२५, १० फेब्रवरी २०१७
  • मानसेऽर्थे संशयविपर्ययजननेऽपि साक्षिगृहीतेऽर्थे सुखादिषु संशयाद्यननुभवाच्च युक्त एव उक्तोऽर्थः । तस्मात् अन्यथास्वरुपमवश्यमभ्युपेयम् इति स्थितम् ।एवं द्वितीयेऽध्याये...
    ५२ KB (१,७४१ शब्दाः) - ०८:४५, १० फेब्रवरी २०१७
  • तावन्मदनज्वरः ।' इहाङ्गनायां शिरीषमृदुवर्णनेनास्याः दुःखासहिष्णुतायाः मदनज्वरो युक्त इति लौकिकव्यवहाराविषयस्याननुरूपस्य मदनज्वरस्य सामानाधिकरणप्रतीत्यालक्षणसमन्वयः।...
    २२० KB (६,६२१ शब्दाः) - ०७:२३, १ फेब्रवरी २०२१
  • अस्योदाहरणस्थले 'चञ्चद्भुज' इत्यादी चाभिधेयस्यानुद्धतत्वेन तथा पतत्प्रकर्षों युक्त इत्यस्यादुष्टत्वम् ।  'उद्देश्यप्रतीतिविघातको दोषः' इति दोषसामान्यलक्षणम्...
    २५१ KB (८,६०९ शब्दाः) - १२:१९, १ फेब्रवरी २०२१
  • निषादत्वं प्राप्ता इत्यर्थः। तस्मात्कारणद्वारा कार्यद्वारा वा जातिभेदो न युक्त इति भावः।। 12-302-14 वसुस्ताण्ड्य इति थ. पाठः। वटस्ताण्ड्य इति ध. पाठः।।
  • मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥”) युक्त वि। न्यायादनपेतद्रव्यम् समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य 2।8।24।2।1 अभ्रेषन्यायकल्पास्तु
  • स: स: जीव: उपादानम्।तत्र ईश्वरस्य उपादानत्वं न सम्भवति इत्याक्षेपोऽपि न युक्त:।सर्वत: प्रसृतस्य ब्रह्मण: स्वप्रतिबिम्बरूपै: जीवै: अवच्छेद: भवति।अत: देहादिष्वध्यस्तेषु
  • तस्मात्क्लेशचयाल्लब्ध्वा मानुषं जन्म दुर्लभम् ,प्रमादः स्वहिते कर्तुं न युक्त इह धीमता । - जीवन्धरचम्पूः ११.२९ २. भवानां किल सर्वेषां दुर्लभो मानुषो भवः
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्