अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य तृतीयः(३)...
    ६ KB (२०८ शब्दाः) - ०५:३०, ९ फेब्रवरी २०१७
  • नैधनोदयवर्जिते । पूर्वाह्णे क्षिप्रनक्षत्रचरस्थिरमृदूडुषु ॥ नाममङ्गलघोषैश्च रहस्यं दक्षिणश्रुतौ । इति बृहस्पतिमहोदयेनोक्तं – “पूर्वाह्णः श्रेष्ठ इत्युक्तो...
    ९ KB (२९९ शब्दाः) - ११:४९, १२ आगस्ट् २०१६
  • कर्तव्यं किम् अकर्तव्यम् इति विषये पण्डिताः अपि भ्रान्ताः आसन् । अतः तत् गूढं रहस्यं ते कथयामि यत् ज्ञात्वा अश्रेयसः विमुक्तः भविष्यसि । तत्र कर्म चेत्कर्तव्यं...
    ७ KB (२१० शब्दाः) - ०५:१४, ९ फेब्रवरी २०१७
  • अनुसरन्ति । पार्थ ! ये मां यथा भजन्ति तान् अहं तथा एव अनुगृह्णामि । एतत् रहस्यं ज्ञात्वा बुद्धिमान् मनुष्यसमूहः सर्वप्रकारेण मम मार्गमनुसृत्य चलति । तव...
    ८ KB (२४२ शब्दाः) - ०५:२६, ९ फेब्रवरी २०१७
  • अशेषेण = सकलम् विमृश्य = आलोच्य । अर्जुन ! मया एतावन्तं कालम् अत्यन्तं रहस्यं तत्त्वं विशदीकृतम् । एतत् सर्वं सम्यक् ज्ञात्वा यत् कर्तुम् इच्छसि तत् कुरु...
    ३ KB (८४ शब्दाः) - ०७:२५, २८ फेब्रवरी २०१७
  • Thumbnail for होलीपर्व
    मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्तः । वसिष्ठमहर्षिद्वारा तस्याः रहस्यं ज्ञातवान् राजा तस्याः ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य...
    १३ KB (४८६ शब्दाः) - ०६:३३, १२ मार्च् २०१७
  • Thumbnail for अश्वपतिः
    अश्वपतिः तद्रहस्यं अन्येषां सकाशे वदामि चेत् अहं मरिष्यामि इत्युक्त्वा तद् रहस्यं नावोचत् । तदा वक्तव्यमेवेति पत्नी आग्रहं कृतवती । अश्वपतिः तदा क्रुद्धः...
    ३ KB (११४ शब्दाः) - १३:१४, २८ जून् २०१६
  • चक्षुज्योतिश्शास्त्रमनुत्तमम्॥' लगध-प्रणीतस्य वेदाङ्गज्यौतिषग्रन्थस्य श्लोकानां रहस्यं किम् इत्येतद् वस्तुतो विद्वद्धौरेयाणामपि दुर्गमम् । ग्रन्थस्यास्य अवतीर्णस्य...
    ३३ KB (१,०७३ शब्दाः) - १६:४८, २४ जून् २०२२
  • Thumbnail for नारदः
    नारदः एव कारणम् आसीत् । कदाचित् रावणः नारदं पृष्टवान् यत् ओङ्कारस्य किं रहस्यं, किं च तात्पर्यम् इति । तदा नारदः उक्तवान् यत् तत् ज्ञातुं भवतः अर्हता नास्ति...
    १० KB (४५९ शब्दाः) - ०१:२६, २८ अक्टोबर् २०२३
  • व्यक्तिः पूर्वकृतकर्मानुसारम् अस्मिन् जन्मनि फलानि प्राप्नोति एव । एतस्य रहस्यं ज्ञात्वा अस्मिन् जन्मनि अपकारान् परित्यज्य उपकारान् कृत्वा जीवन्मुक्तेः...
    १० KB (४१८ शब्दाः) - १७:४१, ४ मार्च् २०१६
  • मन्यते। ग्रन्थोऽयं शौनकेन रचितः। अस्य ग्रन्थरत्नस्य आलोके ऋग्वेदीयदेवतानां रहस्यं स्पष्टतः आलोकितं भवति। द्वादशशतेषु पद्येषु निर्मितोऽयं ग्रन्थः ऋग्वेदीयदेवतानां...
    ७ KB (२४२ शब्दाः) - १३:०४, १० एप्रिल् २०१८
  • Thumbnail for गङ्गानदी
    गङ्गां विशिष्टतां प्रदाति। दक्षिणगङ्गा - उत्तरगङ्गानां किं आध्यात्मिकं रहस्यं अस्ति, अयं अन्वेषणीयः। कथनमस्ति यत् दक्षिणगङ्गायाः सम्बन्धं वसिष्ठ ऋषितः...
    २१ KB (९२५ शब्दाः) - १८:२८, २२ फेब्रवरी २०२४
  • कुटविवाहरचनानिपुणा राज्ञी वधूवेषेण चेटेन डमरुकहासेन विदूषकस्य परिणयं समपादयत्, रहस्यं च सत्वरमेव प्रकाशितम् । कुटविवाहप्रतिकाराय चिन्ता-परस्य विदूषकस्य सान्त्वनायै...
    ८ KB (२६१ शब्दाः) - ११:१४, ५ एप्रिल् २०२२
  • पञ्चशिखस्य शिष्यः अस्मि । अहं साङ्ख्यशास्त्रस्य योगशास्त्रस्य च सम्पूर्णं रहस्यं तेन ज्ञातवान् अस्मि । मोक्षसाधानकर्मणः ज्ञानोपासनायाः विषये अहं सम्यक् जानामि...
    ९ KB (३९५ शब्दाः) - १५:१७, ४ मार्च् २०१६
  • Thumbnail for प्रशान्तरत्नाकरम्
    कपटप्रबन्धेन भ्रान्तं कृत्वा असौ तस्य समस्तं कोश-धनं जहार । राजपुरुषैः सर्वं रहस्यं ज्ञातम् । ते सर्वेऽपि निगृहीताः मुहुर्मुहुश्च ताडिताः। किन्तु सहचराणां सहयोगेन...
    ६ KB (२०७ शब्दाः) - ०८:०९, २१ एप्रिल् २०१८
  • चकिताः अभवन् । राजा पुनः पुनः तान् तस्मिन् विषये पृष्टवान् । तथापि ते तस्य रहस्यं न उक्तवन्तः । विषयं न वदन्ति चेत् दण्डः अनुभोक्तव्यः भवति इति यदा राजा असूचयत्...
    २० KB (९५२ शब्दाः) - ०५:१८, ९ फेब्रवरी २०१७
  • उपलभ्यते। भारतीयदर्शनानां रहस्यं तेषां विकासं वैविध्यञ्च तत्त्वतो वेदसाहाय्येनैव ज्ञेयं भवितुमर्हति । सर्वशास्त्राणां सर्वभूतस्य च रहस्यं वेदेषु एव स्फुरति ।...
    १७१ KB (६,६७३ शब्दाः) - २२:०९, ३० सेप्टेम्बर् २०२३
  • Thumbnail for पुष्पकविमानम्
    वास्तव्येन आसीत् पुष्पकविमानम्!". स्पीकिंग ट्री.  "पुष्पकविमानस्य अदभुतं रहस्यं". ज्ञानपनती .काम. २२.  (ऋगवेद ६.५८.०३) (ऋग वेद 9.14.1) (ऋग वेद 3.14.1) (ऋग...
    १७ KB (६३१ शब्दाः) - २१:०१, ३० सेप्टेम्बर् २०२३
  • इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं...
    ३० KB (१,२५१ शब्दाः) - ०१:४९, २४ आगस्ट् २०२२
  • Thumbnail for भगीरथः
    सामवेदस्य सप्तानां भक्तीनां विवेचनं उपलब्धमस्ति। सामवेदस्य एषां भक्तीनां रहस्यं किमस्ति, अयं शाण्डिल्यभक्तिसूत्रादि ग्रन्थेषु, तस्योपरि रजनीश महोदयस्य व्याख्यानेषु...
    १० KB (३८२ शब्दाः) - ०५:१६, २ सेप्टेम्बर् २०२३
  • चकाराऽधीतवान्। अङ्गिरसां श्रेष्ठे द्रोणे।। 12-2-8 दैवाद्देवानां संकल्पात्।। 12-2-10 रहस्यं तत्प्रसादनविधिर्निवर्तनमुपसंहारस्ताभ्यां सहितं सरहस्यनिवर्तनम्।। 12-2-15
  • गुह्यभाषितम्, क्ली, (गुह्यं रहस्यं भाषितम् ।) मन्त्रः । इति जटाधरः ॥ गुप्तवाक्यञ्च ॥
  • त्वदुक्तं       यथा तथा ब्रूहि तरन्ति येन .. ९.. पृच्छामि चान्यच्च परं       रहस्यं तदेव चाग्रे वद वारिजाक्ष . श्रीरामचन्द्रेऽखिललोकसारे       भक्तिर्दृढा नौर्भवति
  • बधिरस्य कर्णयोः किमपि रहस्यं कथितं चेत् किं प्रयोजनम् ? एवं व्यर्थक्रियाणां विषये अस्य प्रयोगो भवति । तुल्याः – ऊषरवृष्टिन्यायः, अन्धदर्पणन्यायः, बधिरवीणान्यायः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्