वृषभराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वृषभराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

वृषभद्वयं शकटे योज्यते चेदपि हले योज्यते चेदपि समानतया कार्यं कुरुतः । किन्तु एकः वृषभः भवति चेत् तस्मिन् असमत्वं दृश्यते । स्वेच्छानुसारं प्रवर्तते । वृषभराशिवन्तः एवमेव व्यवहरन्ति । अतः तेषां विषये पूर्वजागरूकता वोढव्या ।

अधिपतिः[सम्पादयतु]

वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।

राशिभावः[सम्पादयतु]

वृषभः सहजद्वितीयभावः इति निर्दिश्यते । द्वितीयभावे धनम्, वाक्, कुटुम्बः, नेत्रे - इत्येते अंशाः भवन्ति ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

स्त्रीजातिः, स्थिरसंज्ञकः, भूमितत्त्वं, शीतलस्वभावः, कान्तिरहितः, दक्षिणदिशः स्वामी, वातप्रकृतिः, रात्रीबली, चतुश्चरणवान्, श्वेतवर्णः, महाशब्दकारी, विषमोदयी, मध्यमसन्ततिः, वैश्यवर्णः, शिथिलशरीरं चास्ति । अयं राशिः अर्धजलराशिः इत्युच्यते । अस्य स्वभावः स्वार्थी, सांसारिककार्येषु दक्षश्च भवति । अनेन कण्ठ-मुख-कपोलानां विचारः क्रियते । अस्य स्वामी शुक्रग्रहः वर्तते । उक्तं च -

श्वेतः शुक्राधिपः दीर्घः चतुष्पादाच्छर्वरी बली ।
याम्येद् ग्राम्यो वणिग्भूमिः स्त्री पृष्ठोदयी वृषः ॥

स्म्बद्धानि अक्षराणि[सम्पादयतु]

वृषभराशौ कृत्तिकायाः २, ३, ४ पादाः, रोहिण्याः ४ पादाः, मृगशिरायाः प्रथम-द्वितीयपादौ भवन्ति इत्यतः ई, ऊ, ए, वो, वा, वी, वू, वे, वो ... इत्येतानि अक्षराणि वृषभसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् एप्रिल्-मासस्य २१ दिनाङ्कतः मेमासस्य २० दिनाङ्कतः पूर्वं भवति तेषां वृषभराशिः ।

"https://sa.wikipedia.org/w/index.php?title=वृषभराशिः&oldid=368296" इत्यस्माद् प्रतिप्राप्तम्