श्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
श् कारः
उच्चारणम्

अस्य उच्चारणस्थानं तालु अस्ति । एषः अवर्गीयव्यञ्जनस्य पञ्चमः वर्णः । वर्णमालायां त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" इचुयशानां तालु" -सि० कौ

नानार्थाः[सम्पादयतु]

”शो वल्मीके शिवे कूर्मे भूपे शिषे तनूकृतौ" - नानार्थरव०

  1. राजा
  2. कूर्मः
  3. शिवः
  4. वल्मीकः
  5. तनूकरणम्

"शं सुखे क्लीबे शास्त्रे श्रेयसि मङ्गले । कीर्तौ शक्रायुधे स्वर्गे परोक्षे तु त्रिलिङ्गकः । शमव्ययं च सौख्यार्थे "- नानार्थरत्नमाला

  1. सुखम्
  2. शास्त्रम्
  3. श्रेयः
  4. मङ्गलम्
  5. कीर्तिः
  6. इन्द्रधनुः
  7. स्वर्गम्(वि)
  8. परोक्षम्
  9. सौख्यम्
"https://sa.wikipedia.org/w/index.php?title=श्&oldid=367934" इत्यस्माद् प्रतिप्राप्तम्