सदस्यः:2210479danyata/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                           मम परिचय:

अहम् बालिका। मम नाम धन्यत। अहम् छात्रा अस्मि। अहम् क्रैस्ट विश्वविद्यालये पठामि। मम ऐच्छिकविषयं बिकाम् अस्ति। अत्र अहम् अस्माकं गृहे वसन्ति। मम पित्रोः सह वसामि। मम पिता श्रीनिवास मूर्ति माता वीणा श्रीनिवास च अस्ति। मम माता गृह कर्माणि कुशला। मम पिता व्यवहारज्ञः। अहम् बेङ्गलुरु नगरे वसामि। मम एका सहोदरी अस्ति। मम सहोदरी वर्षित अस्ति। मम पितामह: अस्मकम् सहैव वसन्ति। अस्माकम् गृहे एस्. जि. पाल्ये अस्ति।

मम गृहे मम इष्ट भोज्या: एव पचन्ति । अहम् कन्नड , हिन्दी, तेलुगु, इत्यादि पठतुं , लिखितुं , संभाषणं कर्त्तुं जानामि ।

॥ क्रैस्ट विश्वविद्यालये ॥

   अस्मिन् विष्वविध्यलये अनेकानि पदवी विभागा: सन्ति। अत्र नवशत अधिकानि अध्यापक वर्गा: सन्ति। अस्मिन् विध्यालये प्राक्रुत सौन्दर्यं बहु सुन्दरम् अस्ति। 

अनेन कारणेन देश विदेशान्तर छात्रा: अपि अत्रागत्य विध्याभ्यासम् करोति । अत्र विध्यालये मम अनेकानि अनेक राज्यत: अगता: मित्राणि सन्ति। वयम् एकत्रैव पठाम:।

॥ मम हव्यासानि ॥

  अहम् पुस्तकानि पठितुं बहु इच्छामि । मह्याम् कथा पुस्तकानि ,अन्वेशन पुस्तकानि ,काव्यम्, साहित्यम् तथ नाटकानां पुस्तकानां बहु रोचते।
मह्याम् तडागे तरणं बहु रोचते । मह्याम् उपवने अनेकानि सस्यानि रोहितुं अपि रोचते । एतत् कार्यमपि अहम् मित्रै: सह विद्यालये करोमि। मह्यां दक्षिणभारत तथ उत्तरभरत खाध्यपदार्थनि बहु रोचते।  मह्याम् इटालियन् तथा चीन देशयो: खाध्यानि अपि अकर्षयते ।  तथा अहम् देश विदेशानां तथा तीर्थयात्रानां प्रवासं  कर्तुम् इच्छामि ।

॥ मम स्वप्नानि तथ उद्देशानि ॥

   अहम् वाणिज्य शास्त्रे उत्तम पदवीं प्राप्तुम् इच्छामि। अत: एव दिवा सायं तथा रात्रीं च अपि बहु आसक्तया पतामि। मम शिक्षका: अपि अस्मिन् विषये मां प्रोत्साहयन्ति ।

अस्मिन् विध्यालये बेचुलर्स पदवीम् प्राप्य अनन्त व्यासंगार्थं अमेरिका गन्तुं इच्छामि । अनेन मम पितृ बहु सतोषयिष्यामि । तदनन्तरम् भारतम् देशं आगत्य अहं स्वोध्योगं अथवा प्रसिधा कार्यालये उन्नत पदवीं कार्यं निर्वहितुं इच्छामि।

SANSKRIT CIA 3

https://commons.wikimedia.org/wiki/File:DANYATA_SANSKRIT_CIA_3.jpg