सदस्यः:2240730bmokshithasrisai

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मम चित्रम्

बोडिचेरला मोक्षिथ श्री साईं[सम्पादयतु]

मम नाम बोडिचेरला मोक्षिथ श्री साईं। अहं प्रायः मोक्षिथः अथवा मोक्षी इति नाम्ना सम्बोधितः अस्मि। अहं १७ वर्षीयः अस्मि, सम्प्रति बेङ्गलूरु-नगरस्य क्राइस्ट्-विश्वविद्यालये उपाधिं प्राप्नोमि । मम कुटुम्बं मम पिता, मम माता, मम अनुजः च अस्ति । मम पितुः नाम बोडिचेरला शिवबाला सुब्रह्मण्यम्। मम मातुः नाम बोडिचेरला विद्यावती अस्ति। मम भ्रातुः नाम बोडिचेरला रेवन्त श्री साईं। मम भ्राता एव एकः व्यक्तिः यस्य कृते अहं सर्वं जोखिमं करिष्यामि यतः सः एव मम प्रियतमः अस्ति यदा वयं युद्धं कुर्मः अपि। मम परिवारः सम्प्रति हैदराबादनगरे निवसति। अहं मूलतः आन्ध्रप्रदेशस्य अस्मि किन्तु मम जीवनकाले बेङ्गलूरु, हैदराबाद, विशाखापत्तनम्, चीन, चेन्नै इत्यादिषु विविधस्थानेषु निवसितवान्। अहं २०२० तमे वर्षे तः १० श्रेणी सम्पन्नवान् २०२२ तमे वर्षे श्री बसरा कनिष्ठ महाविद्यालय तः १२ श्रेणी सम्पन्नवान्। जीवनविज्ञानेषु मम सदैव तीव्ररुचिः आसीत् अतः अस्मिन् क्षेत्रे अध्ययनं कृतवान् । अहं २०२२ तमे वर्षे जैवप्रौद्योगिक्याः, वनस्पतिशास्त्रे, रसायनशास्त्रे च विज्ञानस्नातकपदवीं प्राप्तुं क्राइस्टविश्वविद्यालये सम्मिलितवान् अस्मि।अस्मिन् विश्वविद्यालये प्रदत्तानां विशालानां अवसरानां कारणात् मम सदैव इच्छा आसीत्। अहं स्नातकोत्तरपदवीं प्राप्तुं अधिकं च एपिजेनेटिक्सक्षेत्रे पीएचडी कर्तुं इच्छामि।

मम जीवने बहवः महान् मित्राणि सन्ति किन्तु तेषु केवलं २ एव मया सह fr दीर्घतमं अटन्ति।तेषां नाम श्रेयः लहरी च।अहं तान् ९ वी कक्षा मध्ये मिलितवान् तथा च वयं समानयानस्य उपयोगं कृतवन्तः अतः वयं समीपं गतवन्तः।ते कठिनसमयेषु मां समर्थयन्ति स्म, अहं प्रसन्नः सन् मया सह स्मितं कृतवन्तः च।अहं तेषां कृते सर्वदा कृतज्ञः भविष्यामि।

मम शौकाः रुचिः च सन्ति। अहं ८ वर्षाणाम् अधिकं यावत् भरतनाट्यम् अभ्यस्यामि, भरतनाट्यम् विषये डिप्लोमा अपि अस्ति। अहं प्रायः २ वर्षाणि यावत् कार्नाटिकगायनं शिक्षितवान्। अहं चित्रकला, स्केटिङ्गं, काव्यलेखनं, साहसिकं किमपि कर्तुं च रोचये यत् मम हृदयं द्रुततरं धड़कयति। भाषाशिक्षणमपि मम प्रियं वर्तते, सम्प्रति संस्कृतं, तमिल, जर्मन्, स्पेन्भाषा च शिक्षमाणः अस्मि । अहं आङ्ग्लभाषायां, तेलुगुभाषायां, हिन्दीभाषायां च प्रवीणः अस्मि। कला हृदयस्य अर्थं अधिकप्रभावितेण बोधयितुं एकः उपायः अस्ति तथा च नेत्रस्य प्रत्येकं गतिं वा हस्तस्य आघाते वा स्वरस्य स्वरस्य वा प्रत्येकं गतिं वा उलझितस्य अर्थस्य गभीरताम् विकोडयितुं सर्वदा मनमोहकं भवति अहं मम मातापितरौ, शुभचिन्तकौ च अतीव कृतज्ञः अस्मि यतः ते मम सर्वेषु शौकेषु, रुचिषु च मां सर्वदा प्रोत्साहितवन्तः। ते मां धक्कायन्ति यत् अहं यदा यथार्थतया परिश्रमं कृतवान् तस्मिन् विषये आशां नष्टं कुर्वन् आसीत् तदा अहं न त्यजामि। अहम् अपि अतीव धन्यः इति अनुभवामि यत् एतानि सर्वाणि कौशल्यं ज्ञातुं अवसरः प्राप्तः यत् वास्तविकजीवने वास्तवतः सहायकं न भवेत् किन्तु यदा अहं अधः अस्मि तदा मम आरामक्षेत्ररूपेण क्रीडति। सम्प्रति मम एकः प्रमुखः परियोजना शैक्षणिकविषयाणां अतिरिक्तं नूतनानां भाषाणां शिक्षणं, तथा एकम्‌ संस्थायाः कृते स्वयंसेवकत्वेन कार्यं करोति यत् सामुदायिकनेतृत्वं शिक्षितुं कार्यं कुर्वन् एकः अलाभकारी संस्था अस्ति।

अहं एपिजेनेटिक्स विषये अधिकं पठन् अस्मि तथा च मम रुचिविषयेण सम्बद्धाः केचन ऑनलाइन पाठ्यक्रमाः प्राप्तुं अपि प्रयतमानोऽस्मि। मम भविष्ये अहं स्वयमेव एकः वैज्ञानिकः इति पश्यामि यः अधिकप्रभाविणः, न्यूनः अपशिष्टः, किफायती उत्पादाः वा औषधानि वा चिन्तयति ये विविधरोगाणां साहाय्यं कर्तुं शक्नुवन्ति ये अद्यापि मनुष्यस्य कृते रहस्यं भवन्ति। अहं व्यस्तः महिला भवितुम् इच्छामि या सर्वदा कार्यं करोति यत् समयं अधिकं सार्थकं करोति।

अहं मन्ये यत् कार्ये प्रतिबद्धता जीवने महत्त्वपूर्णः लक्षणः अस्ति।यदा त्वं लक्ष्यं प्रति प्रतिबद्धः भवसि; लघुत्वेऽपि भेदं करोति ।यतो हि यदा भवन्तः प्रतिबद्धाः भवन्ति तदा भवन्तः सुसंगताः भवन्ति तथा च स्थिरता सफलतायाः कुञ्जी भवति ।एषः एकः लक्षणः अस्ति यत् अहं सुधारं कर्तुं केन्द्रितः अस्मि तथा च अहं कियत् दूरं आगतः इति विषये अहं बहु गर्वितः अस्मि।विकल्पाः भवन्ति चेत् भवतः ध्यानं विचलितं भवति परन्तु भवतः ध्यानं यत् प्राप्तुम् इच्छति तस्मिन् एव भवतः सफलतां कर्तुं गच्छति।

यदा रोगी २५ वर्षीयः भवति तदा अहं पश्चात् पश्यितुं इच्छामि तथा च मया कृतेषु सर्वेषु गर्वितः भवितुम् इच्छामि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2240730bmokshithasrisai&oldid=476201" इत्यस्माद् प्रतिप्राप्तम्