सदस्यः:Kavya1830789/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम काव्या नगेष्
जन्म १८-१०-२०००
गुन्तकल्
राष्ट्रियत्वम् भारतीयः
देशः भारत देशः

परिचयः[सम्पादयतु]

मम नाम काव्य नगेेश् । अहम् आन्ध्रप्रदेशतः आगता अस्मि । मम मातृभाषा तेेेलुगू । अहंं क्रैस्ट मानित विश्वविद्यालये स्नातकविभागे पठन्ति अस्मि । अहं क्रैस्ट जूूूनीयर महाविद्यालये पदवी पूूर्व शिक्षणं प्राप्तवती । मम प्रौदशाला शिक्षणं सेेंट पीटर्स हैैैस्कुल् अनन्तपुरे अभवत् । मम मातापितरौ नगेेेश् कुुुमारः तथा विजया । मम माता आयुुुुर्वेदवैद्या अस्ति । मम पिता रेेेल् विभागे पर्यावेक्षक रूूूपेण कार्यं करोति । मम भगिन्याः नाम नव्या नगेेेेश् इति । सा बिटेक् तृतिय वर्षे पठन्ति अस्ति । अहंं गत वर्षत्रयात् कूूचुपूडि नृृृृत्यं अभ्यासन्ति अस्मि । इदाानीम अेडिस्सि नृृृृत्यं अभ्यसमि । मम प्रिय मित्रा नव्या नगेश इति ।पठनं , गीतगायनं,नर्तनं इत्यादयः मम अभिरूचयः । मानसिकशास्त्रं अहंं जानामि । समर्थरूपेण हतयोगा करोमि ।समाजसेवायाम मह्यं अधिकासक्तिः अस्ति अतः अहंं भारतिय प्रशासन सेेेवायां गन्तुं प्रयत्नं करोमि ।मह्याम सम्स्क्रुतम् विषयम् बहु रोचते । अहं बेन्गलूरू नगरे तिष्ठति । मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम भगिन्या च इति त्रयः सभ्याः माम् विहाय।। आवयोः जनकः गृहे एव नौ पाठयति। आवयोः पितरौ आवाम् आरक्षतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भोजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयं सर्वे सहिताः एव रात्रिभोजनम्कुर्मः। अस्माकं कुटुम्बकम् सुखमयम्।मम दिनचर्य : प्रातः काले षड्वादनसमये अहम् शयनत्यागम् करोमि। ततः अहम् दन्तधावनम् मुखप्रक्षालनम् च करोमि। तत्पश्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। ततः प्रातराशम् कृत्वा अहम् द्विधटीपर्यन्तम् स्वाध्यायम् अनुतिष्ठामि। ततः भोजनानन्तरम् विद्यालयं गछामि । विद्यालयाः प्रारम्भः मध्यान्हे द्वादशवादने भवति, संध्याकाले षड्वादनसमये च समापनम् भवति। विद्यालये विविधान् विषयान् पठामि। ततः अहम् गेहम् प्रतिनिवर्ते, किञ्चित भक्षयामि च। तदंतरम् धटिकापर्यन्तम् क्रीडाङ्गणे खेलामि। अष्टवादनसमये च अहम् रात्रि भोजनं करोमि। तत्पश्चात् अहम् स्वाध्यायम् कृत्वा दशवादनसमये निद्राधीनः भवामि। मम देशः भारतदेशः

मम नगरः[सम्पादयतु]

अस्माकं नगरम् अनन्तपुरः | सहकुटुम्बः अहं अनन्तपुरं वास्तव्यः अस्या लोकसड़ख्या उपकोटि | अस्मिन् नगरे नैकामि बहुभूमिकानि भवनानि उटजानि अपि सन्ति | अस्य नगरस्य मार्गाः विस्तृतः समाः च | अत्र वाहनानां गमनागमस्य महान् सम्पर्दः (गर्दी) स्थानिकेन-बस-टैक्सियानैः जनाः पर्यटान्ति | अस्याम् पुर्याम् बालकानां कृते मनोरमणीयानि सान्ति | ते अत्र क्रीडान्ति |अत्र नैके विद्यालयाः महाविदयालयाः च | अनन्तपुरां विशालाः रुग्णालयाः पथिकाश्रमाः कर्मशालाः च विद्यते |

मम विद्यालयः[सम्पादयतु]

अस्माकं महाविद्यालयः क्रैस्ट विश्वविद्यालयं इति । अशोकवृक्षैः सुशोभितं मम महाविद्यालयस्य उत्तुड्गं भवनं दूरतः एव नेत्रसुखदायकं वर्तते |मम महाविद्यालयः न केवलं अस्माकं विभागे अपि तु कर्णाटका राज्ये विख्यातः |तत्र प्रवेशार्थ बहवः छात्राः प्रयतन्ते |मम महाविद्यालः कला-वाणिज्य-सड्गणकादि विविध ज्ञानशाखानाम् अध्ययन अध्यापन कर्मणि नित्यं निरतः |सुसज्जाः प्रयोगशालाः सड्गणक कक्षः |ग्रन्थसमृद्धः ग्रन्थालयः, विशालं सभागृहम् , विस्तीर्ण क्रीडाड्गणम् एतानि सर्वाणि मम महाविद्यालस्य गौरवस्थानि| स्वे स्वे विषये तथा अध्यापने तज्-- ,विद्यार्थिप्रियाः अध्यापकाः तथा बुद्धिमन्तः अध्ययने दक्षाः जिज्ञासवः छात्राः एषः मणिकाञ्चन संयोगः अत्र दृश्यते |अस्माकं प्राचार्यमहोदयः शिस्तप्रियः |महोदयानां प्रोत्साहनं लक्षणीयं खलु |अत: याः विविधाः स्पर्धाः आयोजिताः सन्ति तासु छात्राणां यशः स्पृहणीयम्|