सदस्यः:Vishnu srinath/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रणब मुखर्जि[सम्पादयतु]

हिन्दुधर्मः
सञ्चिका:Https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Pranab Mukherjee Portrait.jpg/220px-Pranab Mukherjee Portrait.jpg
प्रणब् मुखर्जि
जन्म

११ १९३५ (आयुः ८३)

मिरिटि, आङ्ग्लेयकालस्य भारतम्
निवासः दिल्ली
धर्मः हिन्धु
पतिः/पत्नी सुर्व मुखर्जि

प्रणबकुमार् मुखर्जि जननम् - १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् ।

ग्रन्थानि[सम्पादयतु]

प्रनब् मुखर्जि

भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि । प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् ।

पुरस्कारानि[सम्पादयतु]

२०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् ।

अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम् ।जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति । अधुना राष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान् ।

[१]

[२]

  1. https://www.britannica.com/biography/Pranab-Mukherjee
  2. https://www.mapsofindia.com/who-is-who/government-politics/pranab-mukherjee.html