इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इति-ह-आस इति इतिहासशब्दः व्याख्यातः । एवमभूत् किलेत्यर्थं प्रकटयति व्युत्पत्त्या । धर्म-अर्थ-काम-मोक्षरूपपुरुषार्थोपदेशयुक्तं, कथाभिस्सहितं पूर्ववृत्तम् इतिहासमुच्यते । अस्मिन् पूर्वेषां राज्ञां वृत्तं वर्णितं भवति । महाभारतमत्रोदाहरणम् ।

सन्दर्भग्रन्थसूची[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इतिहासः&oldid=366868" इत्यस्माद् प्रतिप्राप्तम्