सदस्यसम्भाषणम्:Harini venkatramanan1810482/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
समयुक्त उध्यमः
— Wikipedian —
देशः  भारतः
निवासः भारतः



सम्युक्त उध्यमः[सम्पादयतु]

परिचयः[सम्पादयतु]

सम्युक्त-उध्यमः एकः विशेषः समूहः यत्र दव्योः अथवा तदधिक संस्थानम् एकिकरणम् आर्थिकप्रगति साधनार्थं भवति। समूहे विध्यमानाः सर्वाः संस्थाः स्व इच्छया तासां मूलधनराशिम् एकत्र सङ्ग्रहय पश्चात् अय-आदायादौ समान-भागम् स्वीकृत्य समूहनिर्वभहणम् कुर्वन्ति। सम्युक्त-उध्यम न गोष्ठीः आसीत्।सम्युक्त-उध्यमः विशेष-समूहः भवति यत्र समानलक्शयसाधनार्थं द्वयोः अथवा तदधिक-संस्थानाम् एकिकरणम् भवति। समूहे विध्यमानाः संस्थाः अय-आदायादौ, निर्वहणेऽपि समभागित्वं वहन्ति। समूह-उध्यमस्य रचनायाः कारणं तु उध्यमस्य अभिवृदि्धः नूतनवस्तूनाम् आविष्कारः विशेषतया विदेशेषु वस्तुनां विक्रयणम्।

वर्णनम्[सम्पादयतु]

अधुना उध्यम क्शेेत्र केचन प्रमुखाः सम्युक्त-उद्यमः लगु उध्यमेषु अन्तर्भवति। ये नूतनतया उध्यमम् आरब्धवन्तः, ये च बृहत्-उध्यमेषु यादार्षणं कर्तुम् इच्छन्ति तेषां कृते सम्युक्त-उद्यमः एकः उक्तमः मार्गः। तेषु केचन मारुती सुझुकी, सोनी-एरिक्सन्, मार्क-स्पेन्सेर्। सम्युक्त उध्यमः तदा सम्भवति यदा द्वे समस्थे एकामेव योजनां स्वीकुर्वन्ति। परन्तु कदाचित् बृहत्-उध्यमाः अपि तेषां कार्यसौलभ्यार्थम् एतं मार्गम् अनुसरन्ति।तथैव अतिकनिष्ठः वायुमालिन्यदायक द्विचक्रकाम् उत्पाध्य दर्शितवन्तः।

१९८४ तमे वर्षे भारतस्य हीरो ग्रूप् तथा जपान् देशस्य होण्डा मोटर् मिलित्वा सम्युक्त-उध्यमम्आरब्धवन्तः।परन्तु कारणान्तरै: अधुना सः सम्युक्त-उध्यमः विभवतः जातः।एषः सम्युक्त-उध्यमः जगति एकः सुप्रसिद्धः उध्यमः इति प्रख्यातः आसीत्।यतः अशीति दशके एव हीरो होण्डा वायुमालिन्यम् विना चालनम् साध्यमिती दर्शितवन्तः।तथैव अतिकनिष्ठः वायुमालिन्यदायक द्विचक्रकाम् उत्पाध्य दर्शितवन्तः।हीरो होण्डा संस्था अत्यधिक-इध्नन-कार्यक्शमतायुक्त द्विचक्रिकां कोटिशः उत्पाध्य विक्रयणं कृत्वन्तः।सम्प्रति भारते विशंतिकोट्यधिक हीरो होण्डा द्विचक्रिकाः सन्ति। हीरो होण्डा स्पलेण्डर् तेषां सुप्रसिद्धा श्रेष्ठा उत्पादना। एषा द्विचक्रिका विविधैः वर्णेः उपन्नभ्यन्ते।२०१० तम वर्षस्य डिसेम्बर् षोडशे दिने एषः सम्युक्त-उध्यमः विभक्तः जातः।एतद्वारा भारतस्य सुप्रसिद्ध सम्युक्त-उध्यमस्य कृते पूर्णविशमं दक्तवन्तः।समूहे विध्यमानाः संस्थाः अय-आदायादौ, निर्वहणेऽपि समभागित्वं वहन्ति।जातः।एषः सम्युक्त-उध्यमः जगति एकः सुप्रसिद्धः उध्यमः इति प्रख्यातः आसीत्।यतः अशीति दशके एव हीरो होण्डा वायुमालिन्यम्

सम्युक्त-उध्यम आवश्यकत
  • सदस्य निलीन
  • सदस्य योगदान
  • निषेध च रचना
  • कर्मकरगण

परिणामः[सम्पादयतु]

सम्युक्त-उध्यम: जहाति समस्य। नया चिन्ता ददति।वैदेशिक आपण प्रविशती।नया प्रसव च उपचर्या कल्पयति।समया मुक्त्वा आसित्। अधिक साधनसमपक्ति ददति।समयुक्त उध्यम: आयम्य आसीत्।समयुक्त उध्यमः दोषः आसीत्। समयुक्त उध्यमः न तुल्यता भवति। सम्स्कृति सम्पात भवति।बहिः अवकाश अल्पयति। सम्शोधन च महायोजना आवश्यक, न व्यक्त सञ्चार, अवयक्त लक्श्य च रिशन्यु महभगिनी।सम्प्रति भारते विशंतिकोट्यधिक हीरो होण्डा द्विचक्रिकाः सन्ति। हीरो होण्डा स्पलेण्डर् तेषां सुप्रसिद्धा श्रेष्ठा उत्पादना। एषा द्विचक्रिका विविधैः वर्णेः उपन्नभ्यन्ते।२०१० तम वर्षस्य डिसेम्बर् षोडशे दिने एषः सम्युक्त-उध्यमः विभक्तः जातः।एतद्वारा भारतस्य सुप्रसिद्ध सम्युक्त-उध्यमस्य कृते पूर्णविशमं दक्तवन्तः।

निर्देशः[सम्पादयतु]

https://www.investopedia.com/terms/j/jointventure.asp https://www.inc.com/encyclopedia/joint-ventures.html https://businesstown.com/12-advantages-and-disadvantages-of-a-joint-venture/