सदस्यसम्भाषणम्:Rakesh1810180/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:IMG-20190910-WA0002(3989).jpg

उर्दु यथा हिन्दि तथा हिन्दुस्थानस्य एकं रुपम्। एषा भाषा मद्यकालीनत: [६ तः १३ शतमानं ] विकसितम् अभवत्। उर्दु भाषायाः प्रतिशत ७५ पदनि संस्कृत एवं प्राकृते सन्तिउर्दु भाषायाह हिन्न्दवि, नस् देह्लवि च अन्य नमाह उर्दु पाकिस्तानस्य अधिकृतभाषा। भारते संविधान मान्यभाषासु २२ तम भाषा। उर्दु भाषा ६ राज्यसु अधिकृतभाषा अस्ति। १) जम्मु काश्मीर २) तेलङ्गाण ३) उत्तरप्रदेश ४)झारखंड ५)पश्चिम बंगाल ६)बिहार / नवदेल्ही तयोदश शतमानत: अष्टादश शतमानपर्यन्तं उर्दुभाषां सामान्यतया हिन्दी इत्येव वदन्ति स्म।

आग्ल भाषया सह उर्दु पाकिस्तनस्य रष्ट्रिय एवं अधिकृत भाषासु एका अस्ति, संपुर्ण देशे इमां भाषा भाषन्ते एवं अर्थं अवबोधन्ते च। परन्तु राज्यात् राज्यं प्रान्तीय भाषा: अपि सन्ति। प्रतिश्त् ९,५७% जना:प्रथमभाषात्वेन उपयोगं कुर्वन्ति। अन्ये जना:द्वितीय अथवा तृतीयभाषात्वेन उपयुच्यन्ते। शिक्षण,कार्यालयादिषु,०यवहारार्थम् उपयुकच्यन्ते। एषा भाषा देशस्य सांस्कृतिक एवं सामाजिक परम्पराया: भाण्डारमास्ति। आग्लभाषा गाण्यॅ: उपयुकच्यते पंजाबी भाषा बहु जनॅ: उपयुकच्यते। तथापि उर्दु पाकिस्तानस्य भाषा एवं राष्ट्रीयभाषा अस्ति। सर्वकारस्य उन्नतस्थानेषु आंग्लभाषा उपयुज्यते।

आधिकजना उर्दु भाषायां भाषान्ते तथपि मुस्लिं वलसिगा: इमां भाषां उपयुच्यन्ते। जनसंर०यायां प्रतिशत् ७ जनानां प्रथमभाषा अस्ति। उर्दु भारतस्य अधिकृत भाषा अस्ति। जम्मु काश्मीर,तेलङ्गाण,उत्तरप्रदेश,झारखंड,पश्चिम बंगाल,बिहार / नवदेल्ही अधिकृतास्थनम् अस्ति। पश्चिम बंगाल, नवदेहली राज्यसु उर्दु कृतय: अपि सन्ति। कुरान् अनुवादा: अपि सन्ति।