साधारण-वर्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कथक्[सम्पादयतु]

आमुख[सम्पादयतु]

कथकं शास्त्रीयं भारतीयनृत्यरूपं भारतीयसांस्कृतिकविरासतां समृद्धे भव्यतायां प्रमुखं स्थानं धारयति । जटिलपदकार्यं, ललितगतिभिः, जीवन्तकथाकथनैः च प्रसिद्धः कथकः समयं सीमां च अतिक्रम्य वैश्विकघटना अभवत् । इतिहासे, पौराणिककथासु, परम्परासु च मूलभूतं एतत् मनोहरं नृत्यरूपं शताब्दशः विकसितम् अस्ति । स्वस्य विशिष्टं सारं निर्वाहयन् विविधप्रभावानाम् अनुकूलतां प्राप्तवान् अस्ति ।

कथक् नर्तिका नम्रता राय्

ऐतिहासिक विकास[सम्पादयतु]

कथकस्य उत्पत्तिः प्राचीनभारतात् एव ज्ञातुं शक्यते । तदा राजानां, आर्याणां च प्राङ्गणेषु प्रफुल्लितम् आसीत् । प्रारम्भे "कथा कहे सो कथक," इति नाम्ना प्रसिद्धम् आसीत् । एतेन "कथां कथयति यः व्यक्तिः" इति अनुवादः । अभिव्यञ्जकगतिभिः, हावभावैः च पौराणिककथाः, ऐतिहासिकघटनानि, धार्मिककथाः च कथयितुं नृत्यरूपस्य उपयोगः भवति स्म । कालान्तरे फारसी-मुगल-प्रभावाः इत्यादीनां विभिन्नप्रदेशानां संस्कृतिनां च प्रभावान् अवशोषयति स्म । अनेन विविधशैल्याः उपशैल्याः च निर्माणं भवति ।

मध्ययुगीनकाले विशेषतः फारसीसंस्कृतेः, मुगलदरबारस्य च प्रभावेण कथकस्य विकासः महत्त्वपूर्णं मोडं प्राप्तवान् । भारतीय-फारसी-कलातत्त्वानां संलयनेन मुगलशासकानाम्, कुलीनवर्गस्य च परिष्कृतरुचिं आकर्षयति इति अधिकपरिष्कृतस्य नृत्यरूपस्य विकासः अभवत् फारसीकाव्यस्य, सङ्गीतस्य, दरबारीशिष्टाचारस्य च समावेशः कथकस्य वृत्तान्तं समृद्धं कृतवान् ।

अकबर, जहांगीर, शाहजहान इत्यादीनां मुगलसम्राट्-संरक्षणेन कथकः मन्दिर-आधारित-कलातः दरबारी-तमाशां प्रति परिणतवान् । "ठुम्रि नर्तकाः" इति नाम्ना प्रसिद्धाः नर्तकाः मुगलदरबारानाम् समृद्धपरिवेशानां अनुकूलतया स्वस्य युक्तीनां अनुकूलनं कृतवन्तः । यदा लयात्मकं पादकार्यं, जटिलहस्तस्य इशाराः, भावात्मकव्यञ्जनाः च फारसीनृत्यरूपेषु विलीनाः अभवन् तदा तया एकः अद्वितीयः मिश्रणः निर्मितः । अनेन कथकस्य विकासः जातः ।

शैल्याः[सम्पादयतु]

यथा यथा कथकं भारतस्य विभिन्नेषु प्रदेशेषु प्रसृतं तथा तथा स्थानीयस्वादशैल्याः अवशोषणं कृत्वा क्षेत्रीयविविधतां जनयति स्म । कथकस्य चत्वारि प्रमुखशैल्याः अथवा "घराना" सन्ति – जयपुर, लखनऊ, बनारस, रायघरः च । अस्मिन् काले ते उद्भूताः । जयपुरशैल्याः विशेषता अस्ति यत् द्रुतगतिना पादकार्यस्य, जटिलचक्करस्य च उपरि बलं दत्तं भवति, येन दृग्गतरूपेण मंत्रमुग्धः अनुभवः निर्मितः भवति । लखनऊशैली अनुग्रहं, सूक्ष्महस्तगतिः, भावात्मकव्यञ्जनानि च केन्द्रीकृत्य नवाबानां न्यायालयानाम् परिष्कारं मूर्तरूपं ददाति । बनारसशैली, या मिश्रशैली इति अपि ज्ञायते, जयपुर-लखनऊ-योः तत्त्वानि समाहितं करोति, जटिलपदकार्यं भावात्मककथाकथनं च प्रकाशयति ।

कथकभाषायां नृत्यप्रविधिः लयात्मकपदकार्यं, जटिलहस्तभावनानि (मुद्राः), द्रुतगतिः (चक्करः), तबला, पखवाज, घुङ्गरू इत्यादिभिः तालवाद्ययन्त्रैः सह लयात्मकसमन्वयनं च भवति अभिनयः अभिव्यञ्जनकला कथकस्य अभिन्नः घटकः अस्ति, येन नर्तकाः मुखस्य भावानाम्, शरीरभाषायाः च माध्यमेन जटिलभावनानां आख्यानानां च संप्रेषणं कर्तुं समर्थाः भवन्ति ।


आख्यानपरम्परा

अस्य मूलतः कथकं कथाकथनमाध्यमम् अस्ति यत् गति-व्यञ्जनयोः माध्यमेन जटिलकथाः प्रसारयति । प्रायः संगीतकारैः गायकैः च सह नर्तकाः रामायण-महाभारत-आदिभारतीय-महाकाव्यानां कथाः, लोककथाः, ऐतिहासिकघटनानां च कथाः संप्रेषयन्ति ।  लयात्मकसटीकतायाः भावनात्मकगहनतायाः सह निर्विघ्नरूपेण मिश्रणस्य क्षमता एव कथकं विलक्षणकलारूपेण पृथक् करोति ।


क्षयः पुनरुत्थानम् च

औपनिवेशिकयुगे कथकसहितपारम्परिककलारूपेषु क्षयः अभवत् । पाश्चात्यप्रभावाः, परिवर्तनशीलसामाजिकगतिशीलता च राजसंरक्षणस्य न्यूनतां जनयति स्म, येन कलारूपस्य प्रमुखतायाः क्षीणता अभवत् । तथापि कथकस्य भावना न निष्प्रभा । भारतस्य स्वातन्त्र्येण, सांस्कृतिकविरासतां संरक्षणाय च नवीनं ध्यानं दत्त्वा कथकस्य पुनरुत्थानस्य अनुभवः अभवत् ।

२० शताब्द्याः मध्यभागे पण्डित बिर्जु महाराजः, सीतारा देवी, शम्भु महाराजः इत्यादयः प्रसिद्धाः कलाकाराः कथकस्य पुनरुत्थाने महती भूमिकां निर्वहन्ति स्म । नूतनशक्तिं सृजनशीलतां च प्रसारयन् कथकस्य पारम्परिकपक्षस्य संरक्षणाय तेषां समर्पणेन कलारूपेण रुचिः पुनः प्रज्वलितुं साहाय्यं कृतम् । कथकस्य पुनरुत्थानस्य समर्थनं समर्पितानां नृत्यसंस्थानां, अकादमीनां च स्थापनायाः कारणेन अभवत् येषु आकांक्षिणां नर्तकानां कठोरप्रशिक्षणं प्रदत्तम् ।


वैश्विकपरिचयः समकालीनः प्रभावः च

अद्यत्वे कथकः राष्ट्रियसीमाः, सांस्कृतिकबाधाः च अतिक्रमयति । अस्य प्रशंसकाः, अभ्यासकारिणः च सम्पूर्णे विश्वे प्राप्ताः, येन भारतीयप्रदर्शनकलानां वैश्वीकरणे योगदानं दत्तम् । अन्तर्राष्ट्रीयसहकार्यैः, संलयनप्रदर्शनैः च कथकस्य क्षितिजस्य विस्तारः कृतः, तस्य शास्त्रीयसारं निर्वाहयन् नूतनदृष्टिकोणस्य संचारः कृतः ।


निगमन

कथकस्य ऐतिहासिकविकासः परम्परायाः नवीनतायाः च परस्परक्रीडां, स्थानीयवैश्विकप्रभावं, कालपरीक्षायां स्थितस्य कलारूपस्य लचीलतां च प्रतिबिम्बयति । कथाकथनमाध्यमरूपेण विनम्रमूलतः मुगलदरबारेषु भव्यतायाः समकालीनपुनरुत्थानस्य च यावत् कथकः अभिव्यञ्जकगतिभिः लयात्मकैः जटिलताभिः च प्रेक्षकान् मोहितं कुर्वन् अस्ति । यदा वयम् एतत् असाधारणं नृत्यरूपं उत्सवं कुर्मः तदा वयं कथकस्य ज्वालाम् जीवितं कृतवन्तः असंख्यकलाकारानाम् विरासतां सम्मानयामः, तस्य सौन्दर्यं महत्त्वं च आगामिनां पीढीनां यावत् स्थास्यति इति सुनिश्चितं कुर्मः । यथा यथा वयं कथकस्य इतिहासे गहनतया गच्छामः तथा तथा वयं तस्य स्थायि महत्त्वं गतवर्तमानयोः सेतुरूपं सांस्कृतिकनिधिरूपेण परिचिनोमः, भारतस्य कलात्मकविरासतां मनोहरयात्रायाः अनुभवाय अस्मान् आमन्त्रयति।

[१]

  1. "Kathak". 
"https://sa.wikipedia.org/w/index.php?title=साधारण-वर्षः&oldid=482409" इत्यस्माद् प्रतिप्राप्तम्