१८६६

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे जून्-मासस्य ११ दिनाङ्के भारतदेशस्य आग्रानगरे उच्चन्यायालयस्य स्थापनम् अभवत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे जर्मनीदेशीयः जीवविज्ञानी अर्नेस्ट् हेकेल् परिसरस्य घटकानां समतोलनस्य विवरणार्थम् "इकालजि" इति पदं प्रथमवारं प्रयुक्तवान् ।
अस्मिन्नेव वर्षे सः (जर्मनीदेशीयः जीवविज्ञानी अर्नेस्ट् हेकेल्) हरेणुसस्यानाम् उपरि स्वेन कृतान् प्रयोगान् एकत्रीकृत्य अनुवंशीयनियमान् प्रतिपादयत् ।
सः एव (जर्मनीदेशीयः जीवविज्ञानी अर्नेस्ट् हेकेल्) सूक्ष्मजीवीन् प्राणिनां सस्यानां च वर्गे अयोज्य "प्रोटिस्ट्" इति नूतनं तृतीयं वर्गम् असृजत् ।
अस्मिन् वर्षे ब्याक्टीरियाविज्ञानस्य पितामहः राबर्ट् कोख् वैद्यपदवीं प्राप्नोत् ।
अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः अगस्ट् वीस्मान् फ्रीबर्ग्-विश्वविद्यालये प्राणिविज्ञानस्य विभागे प्राध्यापकरूपेण नियुक्तः अभवत् ।
अस्मिन् वर्षे जर्मनीदेशे आल्फ्रेड् नोबेल् नामकः "डैनमैट्" इत्येतत् संशोधितवान् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य २९ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः फ्रेञ्च्-लेखकः रोमेन् रोलेण्ड् जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सेप्टेम्बर्-मासे २५ तमे दिनाङ्के आनुवंशिकविज्ञानस्य सिद्धपुरुषः थामस् हण्ट् मार्गन् अमेरिकादेशस्य केण्टुकि इति प्रान्तस्य लेक्सिङ्ग्टन् इति प्रदेशे जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८६६&oldid=411506" इत्यस्माद् प्रतिप्राप्तम्