१८७२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८७२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे मेमासस्य १८ दिनाङ्के इङ्ग्लेण्ड्देशीयः तत्त्वज्ञानी गणितज्ञः "नोबेल्"साहित्यप्रशस्त्या पुरस्कृतः बर्ट्रण्ड् रसल् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अगस्टमासस्य १५ दिनाङ्के भारतदेशस्य कोलकतानगरे महान् योगी दार्शनिकः च श्री अरविन्दः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

अस्मिन् वर्षे इटलीदेशीयः महान् देशभक्तः "माजिनि" नामकः यः विनायक दामोदर सावर्करस्य आदर्शनायकः आसीत् सः मरणम् अवाप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७२&oldid=411513" इत्यस्माद् प्रतिप्राप्तम्