दैवमेवापरे यज्ञं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(४.२५ दैवमेवापरे यज्ञम्... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दैवम् एव अपरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ २५ ॥

अन्वयः[सम्पादयतु]

अपरे योगिनः दैवम् एव यज्ञं पर्युपासते । अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम् उपजुह्वति ।

शब्दार्थः[सम्पादयतु]

अपरे = अन्ये
योगिनः = कर्मिणः
दैवम् एव = देवसम्बन्धिनम् एव
यज्ञम् = यागम्
पर्युपासते = आचरन्ति
अपरे = अन्ये
ब्रह्माग्नौ = परमात्मरूपे ज्वलने
यज्ञेन एव = आत्मना एव
यज्ञम् = आत्मानम्
उपजुह्वति = समर्पयन्ति ।

अर्थः[सम्पादयतु]

कर्मयोगिनः देवसम्बन्धिनं यज्ञं कुर्वन्ति । ज्ञानयोगिनः तु परब्रह्मरूपाग्नौ आत्मना एव आत्मानं जुति ।

शाङ्करभाष्यम्[सम्पादयतु]

तत्राधुना सम्यग्दर्शनस्य यज्ञत्वं संपाद्य तत्स्तुत्यर्थमन्येऽपि यज्ञा उपक्षिप्यन्ते-दैवमेवेत्यादिना। दैवमेव देवा इज्यन्ते येन यज्ञनासौ दैवो यज्ञस्तमेवापरेयज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः। ब्रह्माग्नौ 'सत्यंज्ञानमनन्तं ब्रह्म', 'विज्ञानमानन्दं ब्रह्म', 'यत्साक्षादपरोक्षाद्ब्रह्म', 'य आत्मासर्वन्तरः'इत्यादिवचनोक्तमशनायादिसर्वसंसारधर्मवर्जितं 'नेतिनेति' इति निरस्ताशेषविशेषं ब्रह्मशब्देनोच्यते। ब्रह्म च तदग्निश्च स होमाधिकरणत्वविक्षया ब्रह्माग्निस्तस्मिन्ब्रह्माग्नावपरेऽन्ये ब्रह्मविदो यज्ञं यज्ञशब्दवाच्यआत्मा आत्मनामसु यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं परमार्थतः परमेव ब्रह्म संन्तं बुद्धयाद्युपाधिसंयुक्तमध्यस्तसर्वोपाधिधर्मकमाहुतिरूपं यज्ञेनैवोक्तलक्षणेनोपजुह्वतिप्रक्षिपन्ति। सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन्होमस्तं कुर्वन्ति। ब्रह्मात्मैकत्वदर्शननिश्ठाः संन्यासिन इत्यर्थः। सोऽयंदसम्यग्दर्शलक्षणो यज्ञो दैवयज्ञादिषु यज्ञेषूपक्षिप्यते ब्रह्मार्पणमित्यादिश्लोकैः 'श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप' इत्यादिस्तुत्यर्थम् ।।25।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
ब्रह्मार्पणं ब्रह्म हविः...
दैवमेवापरे यज्ञं... अग्रिमः
श्रोत्रादीनीन्द्रियाण्यन्ये...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दैवमेवापरे_यज्ञं...&oldid=408355" इत्यस्माद् प्रतिप्राप्तम्