स॰सा॰स॰+०५:३०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(UTC+५:३० इत्यस्मात् पुनर्निर्दिष्टम्)
स॰सा॰स॰+०५:३० २००८: नीलः (दिसम्बर), नारङ्गः (जून), पीतः (सम्पूर्ण-वर्ष), लघुनीलः (समुद्रक्षेत्राणि)

स॰सा॰स॰+०५:३० (UTC+05:30) इति +०५:३० इत्यस्य यूटीसी तः समयस्य प्रतिपूर्तिं कर्तुं एकः परिचयकर्ता अस्ति । एषः यूटीसी कालः भारते[१], श्रीलङ्कायां[२] च परिगण्यते, पूर्वं नेपालदेशे[३] अपि प्रयुक्तम् आसीत् । समन्वितसार्वत्रिकसमयस्य (यूटीसी) सार्धपञ्चघण्टाः अग्रे अस्ति । अस्मिन् समयाञ्चले प्रायः १४० कोटिः (1.4 बिलियन्) जनाः निवसन्ति, स॰सा॰स॰+०८:०० इत्यस्य अनन्तरं द्वितीयं सर्वाधिकजनसंख्यायुक्तं कृत्वा ।[४]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "India time" [भारतीयसमयः]. 24timezones.com. आह्रियत 16 जनवरी 2018. 
  2. "Sri Lanka Time" [श्रीलङ्कासमयः]. 24timezones.com. आह्रियत 16 जनवरी 2018. 
  3. "Time Zone & Clock Changes in Kathmandu, Nepal" [काठमाण्डूनगरे,नेपालदेशे समयाञ्चलं घटिकाश्च परिवर्तते]. www.timeanddate.com (in आङ्ग्ल). आह्रियत 25 नवम्बर 2020. 
  4. "Current local time in India" [भारते वर्तमानः स्थानीयः समयः]. www.worldtimeserver.com. आह्रियत 29 अप्रिल 2022. 
"https://sa.wikipedia.org/w/index.php?title=स॰सा॰स॰%2B०५:३०&oldid=479274" इत्यस्माद् प्रतिप्राप्तम्