प्रलयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रलयः[सम्पादयतु]

शब्दोऽयं श्रूयते चेत् जनानां मनसि साध्वसमुत्पाद्यते । लीयन्ते श्लिष्यन्ते अनेनेति लयन्ति व्रजन्ति साम्यं गीतादयो अत्रेति वा लयः । नाम भूतनाशकः, दृश्यवतः जगतः विनाशः । सर्वत्र येन क्रमेण व्युत्पत्तिर्भवति तेनैव व्युत्क्रमेण विनाशः भवति । यथा दिनानन्तरं रात्रिः भवति तथैव उत्पत्त्यनन्तरं प्रलयः भवति । वेदवेदाङ्गेषु प्रलयभेदानामुल्लेखः वर्तते । चतुर्विधः प्रलयः वर्णितः–

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज ।
नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ (विष्णु.पु.१/७/४१)

नित्यप्रलयः, नैमित्तिकप्रलयः, प्राकृतप्रलयः,आत्यन्तिकप्रलयश्चेति चतुर्धा विभक्तः । ज्योतिषशास्त्रे तु भास्कराचार्यः सिद्धान्तशिरोमणौ -

वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः ।
ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः ॥

दिने दिने यन्म्रियतं हि भूतैः दैनन्दिनं ते प्रलयं वदन्ति ।
ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं विशन्ति ॥

ब्रह्मात्यये यत्प्राकृतिकं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः ।
लीलान्यतः कर्मपुटान्तरत्वात् पृथक् क्रियन्ते प्रकृतेर्विकारैः ॥

ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे ।
यद्योगिनो यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा ॥ (सिद्धान्तशिरोमणिः,भुवनकोशः)

दैनन्दिनप्रलयः, ब्राह्मप्रलयः, महाप्रलयः, सम्पूर्णप्रलयश्च अत्र श्लोकैः निरूपितम् वर्तते भास्कराचारर्येण ।

नित्यप्रलयः ( दैनन्दिनप्रलयः)[सम्पादयतु]

प्रतिदिनं लयः उत्पद्यते स एव दैनन्दिनलयः । अत्र प्रतिदिनं प्रतिक्षणं प्राणिनां वा पदार्थानां विनाशः भवति ।

नित्यो वः प्राणिनां लयः सदा विनाशो जातानाम् ॥(अग्नि.पु.)
नित्यो सदेव भूतानां यो विनाशो दिवानिशम् ॥ (विष्णु.पु)

नैमित्तिकलयः (ब्राह्मलयः)[सम्पादयतु]

ब्रह्मणः दिनान्ते लोकत्रयस्य (भूर्भुवः स्वः) नाशः भवति स एव ब्राह्मलयः।

चतुर्युगसहस्रेण ब्रह्मणो दिनमुच्यते ।(सूर्यसिद्धान्तः)

कल्पद्वये ब्रह्मणः अहोरात्रः भवति । तत्तु ४३२०००००० सौरवर्षाणि भवन्ति । तत्र क्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रविशन्ति । ब्राह्मणोस्यमुखामासीत्…….(ऋग्वेदः) प्रकारेण मुखं ब्राह्मणाः, बाहुद्वयं क्षत्रियाः, ऊरुद्वयं वैश्याः एवं पादद्वयञ्च शूद्राः प्रविशन्ति । पुनः निशावसाने ब्रह्मणः सृष्टिं चिन्तयन्तः मुखादिस्थानेभ्यः कर्मपुटान्तरत्वात् ब्राह्मणादयःतत एव निःसरन्ति । तस्मिन् प्रलये भुवो योजनामात्रवृद्धेः लयः नाखिलायाः । पुराणेषु ब्रह्मा शयनार्थमस्याः सृष्टेः प्रलयं करोति । प्रपञ्चं समेत्य ब्रह्मा सुखं शेते ।

एष नैमित्तिको नाम मैत्रेयः प्रति सञ्चरः ।
निमित्त यत्र यच्छेत ब्रह्मरूपाधरो हरिः ॥(विष्णु.पु)

एतदेव प्रलयरत्रिः ब्रह्मरात्रिः नाम्ना प्रसिद्धा वर्तते । प्रलयान्ते ब्रह्मदिनमानतुल्यमेव प्रलयकालः भवति । रात्र्यावसाने पुनः सृष्टिप्रक्रिया प्रारभ्यते ।

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिः करोत्यजः ॥(वायु.पु)

महाप्रलयः[सम्पादयतु]

“शतायुः शतानन्दः..” इत्युक्तप्रकारेण ब्रह्मणः आयुः शतवर्षपरिमितं भवति , नाम १५५५२०००००००० सौरवर्षाणि भवन्ति । ब्रह्मणः आयुषः अन्तः तदा महाप्रलयः भवति । पाञ्चभौतिकलयः क्रमशः भवति । भूर्जले, जलं तेजसि, तेजो वायौ, वायुराकाशे, आकाशमहङ्कारे, अहङ्कारो महत्तत्त्वे, महत्तत्त्वं प्रकृतौ विलयाः भवन्ति । सकलभुवनलोका अक्षीणपुण्यपापा एव अव्यक्तं प्रविशन्ति । तदा भगवान् सिसृक्षुः प्रकृतिपुरुषौ क्षोभयति तदा तानि भूतानि कर्मपुटान्तरत्वात् प्रकृतेः स्वत एव निःसरन्ति । सर्वे प्रकृतिजन्यपदार्थाः प्रकृतौ विलीनाः भवन्ति ।तदानीं केवलमेकं ब्रह्मशेषं भवति । विष्णुपुराणानुसारं प्रकृतिपुरुषावपि परब्रह्मणि विलीयते परमात्मा शाश्वत् रूपेण तिष्ठति । निशावसानसमये पुनः परमात्मा विश्वं सृजति ।

आत्यन्तिको लयः[सम्पादयतु]

अस्मिन् प्रलयेऽखिलाया भुवो नाशः इत्यर्थः । तथा ज्ञानाग्निदग्धाखिलपुण्यपापा योगिनो विषयेभ्यो मनः समाधाय समाहृत्य तद्धरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति । अनिवृत्तिं यान्ति (मोक्षः) । स आत्यन्तिको लय इति ।

इदानीं सर्वत्र प्रलयः भवतीति प्रचलितमस्ति तदसाधुः । ४३२००० कलिवर्षेषु सन्ध्यनन्तरं ३१३७ वर्षाणि एव एतावत्पर्यन्तं जातं वर्तते । अतः प्रलयस्य विषयः बहुदूरं विद्यते । चतुर्षु लयक्रमेषु नैमित्तिकलयस्य महालयस्य च प्राधान्यं भवति । दैनन्दिनलयः व्यवहारं लयरूपेण न गृह्यते । सृष्टेरनन्तरं प्रलयः प्रलयस्यान्ते पुनः सृष्टिः भवति । अतः इयं प्रक्रिया अनन्तकालपर्यन्तं चलति । सम्प्रति नवीनानां मतमपि एवं प्रतिभाति ।

Radhakrishna.B (चर्चा)राधाकृष्णः बि

"https://sa.wikipedia.org/w/index.php?title=प्रलयः&oldid=433097" इत्यस्माद् प्रतिप्राप्तम्