विकिपीडिया:व्याघ्रप्रकल्पः/ लेखप्रतियोगिता २०१९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विकि-लेख-प्रतियोगिता २०१९

व्याघ्रप्रकल्पः इति काचित् लेखप्रतियोगिता। एषा परियोजना भारतीयभाषाषु स्थानीयरूपेण प्रासङ्गिकविषयेषु उन्नतस्तरे लेखसर्जनार्थं विकिसम्प्रदायम् उत्साहदानं करोति ।

भारतीयविकिसम्प्रदायानाम् स्वतःस्फूर्तम् भागग्रहणं वीक्ष्य पुनरस्मिन् वर्षे व्याघ्रप्रकल्पस्य द्वितीयः घट्टः परिकल्पितः ।

साहाय्यं करिष्यति किम् ?

भागग्रहणार्थं भवता/भवत्या अवश्यमेव सदस्यता प्राप्तव्या । अत्र स्वनाम योजयतु। तदनन्तरम् अधः अनुवादं कुरु इति आवलीतः यथेच्छं लेखानाम् अनुवादं करोतु।

प्रथमसोपानम्

अनुवादं कुरु

इतः लेखं चिनुत

अनुवादाय लेखानाम् आवली

द्वितीयसोपानम्

तव लेखं समर्पयतु

त्वया सर्जितः अथवा सम्प्रसारितः लेखः योज्यताम्

लेख-समर्पणम्
लेखविषये परामर्शदानम्

नियमावली

यः कोऽपि लेखप्रतियोगितायां भागं ग्रहीतुं शक्नोति । लेखविषयाः प्रदत्तावलीतः, त्वया इच्छानुसारं चेतु शक्याः। लेखान् चित्वा तस्य अनुवादं अथवा प्रसारणं कुरु । लेखः न्यूनातिन्यूनं ३०० शब्दसम्बलितं तथा ९००० बैट्स् (उत्ससहितम्) स्यात् ।

नूतनलेखस्य सर्जनं अथवा लेखप्रसारणं १० अक्टोबर् २०१९, ०:०० तः १० जनवरी २०२०, २३:५९ (IST) कालभ्यन्तरे भवेत् विस्तारिता नियमावली

अनुवादं कुरु

अधस्तन कुड्मलं क्लिक् कृत्वा आवलीतः अनुवादाय लेखं चिनोतु । यदि भवान्/भवती आवलीबहिर्भूतेषु भिन्नविषयेषु लेखं लेखितुम् इच्छति तर्हि सम्भाषणपुटे उल्लिखतु । वयं तान् योजयितुं साध्यानुगणं प्रयत्नं कुर्मः। इतोपि पश्य : १०,००० लेखानाम् आवली, ये लेखाः विकिपीडियाजालपुटे भवेयुः

अनुवादाय लेखानाम् आवली

पुरस्कारसमूहः

प्रतिमासं भागग्रहीतृषु सर्वाधिकयोगदातृषु त्रयः, योगदानानुसारं वैय्यक्तिकरूपेण पुरस्कारान् प्राप्स्यन्ति ।

मासत्रयव्यापिन्याः सुदीर्घायाः प्रतियोगितायाः पश्चात् समुदायेषु यस्य समुदायस्य विस्तारः वर्तते तस्य सामुदायिकः पुरस्कारः दीयते। विजेतुः समुदायस्य त्रिदिवसीया विशिष्टः प्रशिक्षणकार्यक्रमः भविष्यति ।

विस्तारितं विवरणम्

प्रायशः जिज्ञासिताः प्रश्नाः

अस्य प्रकल्पविषये अधिकं ज्ञास्यताम्

प्रायशः जिज्ञासितान् प्रश्नान् पश्य