सदस्यः:Nidhi Amol Kulkarni

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भरतनाटयमच भेदाः[सम्पादयतु]

भरतनाट्यम भारत देशस्य तमिल नाडु राज्यस्य एकम् नृत्य अस्ति । भग्वान शिव भरतनाट्यम नृत्यस्य प्रभु अस्ति । पुरुश व स्त्री अह नृत्य करोति । विश्वस्य भरतनाट्यम नृत्य प्रसिद्ध असति सह पठति । भरतनाट्यम गुगणा एक पुस्तके अस्ति, व पुस्तक नाम नाट्य शास्त्र अस्ति, तस्य लेखकः भरतमुनि अस्ति । नाट्य शास्त्रेन भ्रु, नेत्रेन​, शिरो, ग्रिवा, हस्त सह पद भेदस्य समप्नबन्ध नियमे आसित । अनुसरणम् दृष्टि भेदा असति ।

दृष्टि भेदन्तः नव प्रकरः आसित । सह -

१. समम - कनीनिका सरलः, गति व नास्ति

२. आलोकिथम - नेत्रकोश मण्डलाकारे लुण्ठन करोति

३. साचि - नेत्रकोश तिर्यच् चली करोति

४. प्रालोकिता - वामतः प्रति दक्षिणे नेत्रकोश चली करोति

५. निमेएलिथे - नेत्र अर्ध संवृत

६. उल्लोकिथ - नेत्रकोश उपरि अवलोकन

७. अनुव्रित्ते  - नेत्रकोशे द्रुत गतिः उपरि एवम निचैः

८. थथाचैव - नेत्र उपरि निरीक्षण

९. अवलोखित - नेत्र अवाग्मुख

अत्र श्लोक लिखित् -

समम आलोकिथम साचि प्रलोकिथ निमिलिथे ।

उल्लोकिथ अनुव्रुतेचे तथाचैव आलोकिथाः ॥

सञ्चिका:Dhrishti Bhedas.jpg
सञ्चिका:Shiro Bheda.png


भरतनाट्यम इति, दृष्टि भेद: सह​, शिरो भेदे आसित । तथ​, नव शिरो भेद​: आस्ति । अत्र शिरो भेदे सूचि आसित -

१. समम् - शिर: सरल विना गति

२. उद्वाहितम् - शिर: उपरि अवेक्षते

३. अधोमुखम् - शिर: नीचैः अवेक्षते

४. आलोलिथम् - शिर: गोलाकार पुटीकरोति

५. धुतम् - शिर​: दक्षिणे उत्तर​: चलति

६. कम्पितम् - शिर: उपरि च नीचैः चलति

७. परव्रित्तम् - शिर: तीक्ष्ण गति सह दक्षिणे उत्तर​: चलति  

सञ्चिका:Navarasa.jpg

८. उक्शिप्तम् - शिर​: उत्सिक्त

९. परिवाहितम् - शिर​: सूर्ष्यति कम्पनं करोति

श्लोक: -

समम् उद्वाहितम् अधोमुखमालोलिथम् धुतम्

कम्पितम्च परव्रित्तम् उक्शिप्तम् परिवाहितम् ॥

[१]

[२]

भरतनाट्यम अन्तः, नवरस आसित । ते -

१. श्रिन्गारा - प्रेम​:

२. हास्य - हास

३. करुण - दयालुत्व

४. रुद्र - क्रोध

५. वीर - शौर्य

६. भयानका - भय

७. बीभत्सं - जुगुप्स

८. अद्भुत - आश्चर्य

९. शान्त​: - अक्षोभ [३]


[४]

[५]

[६]


भरतनाट्यम अन्तः मनडल भेद अर्थ: बहुधा स्थित अस्ति । तथा दश सन्ख्यात अस्ति । ते -

१.  सथानक : स्थित सार्धम् पाद सम्भूय (समपाद)

अ. समपादम : पाद सम्भूय, शरीर सरल

ब​. एकपादम् : स्थित शरीर, एकपादे जानु तिरश्चीन

च​. नागबन्धम् : हस्त सह पाद न्युद्वेष्टित अस्ति

द​. ऐन्द्रम् : एकपादे स्थित, सह पर पादे उत्तापयति । हस्त डोल हस्त दृश्यति, अयम भेद इन्द्रदेव वर्णयति

ए. गरुड : शरीर सीदति हस्त उत्तापयति, अयम भेद गरुड वाहन वर्णयति

फ​. ब्रह्म : पदमासना स्थान

२. आयत : पार्ष्णि सम्भूय सह जानु नत अस्ति

३. आलिड : वामतः पाद: तीन पद दूर राहित सह हस्त​, शिखर: तथ कर्तरिमुख अस्ति

४. प्रेण्खण : आलिड विपरीत प्रेण्खण आसित

५. प्रेरित : आलिड गति प्रेरित् अस्ति

६. प्रयत्यालिड : प्रेरित् विपरीत प्रयत्यालिड अस्ति

७. स्वस्तिक : हस्त तर परपक्ष इति न्याश

८. मोतित : उपविष्ट प्रपद वर सह उत्थापयति

९. समसूचि : उपविष्ट प्रपद अस्मीन सह द्वय जाने भूमि अस्मीन

१०. पार्स्वसूचि : उपविष्ट प्रपद अस्मीन एक जाने भूमि अस्मीन


अडवु अर्थात् मूलभूत पद । अन्त: पाद स्थिति, अन्ग सन्धारणा, गति एवम् मुद्रा आसित् । तथा दश सन्ख्यात अस्ति । ते -

१. तट्ट अडवु

२. नाट्ट अडवु

३. विशरु अडवु (मार्दित अडवु, परवल अडवु)

४. तट्टी मेट्टा अडवु

५. तिरुमानम अडवु

६. मुर्क अडवु

७. जति अडवु

८. कुदित मेट्टा अडवु

९. मन्डि अडवु

१०. सरिकल अडवु


[७]

[८]

भेद
दृष्टि समम आलोकिथम साचि प्रालोकिता निमेएलिथे उल्लोकिथ अनुव्रित्ते थथाचैव अवलोखित
शिरो समम् उद्वाहितम् अधोमुखम् आलोलिथम् धुतम् कम्पितम् परव्रित्तम् उक्शिप्तम् परिवाहितम्
नवरस श्रिन्गारा हास्य करुण रुद्र वीर भयानका बीभत्सं अद्भुत शान्त​:
मनडल सथानक : आयत : आलिड : प्रेण्खण : प्रेरित : प्रयत्यालिड स्वस्तिक : मोतित : समसूचि : पार्स्वसूचि :
समपादम :
एकपादम्
नागबन्धम् :
ऐन्द्रम् :
गरुड :
ब्रह्म :
अडवु तट्ट अडवु नाट्ट अडवु विशरु अडवु (मार्दित अडवु, परवल अडवु) तट्टी मेट्टा अडवु तिरुमानम अडवु मुर्क अडवु जति अडवु कुदित मेट्टा अडवु मन्डि अडवु सरिकल अडवु
Ghungroo
Ghungroos with my favourite book series
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nidhi_Amol_Kulkarni&oldid=471463" इत्यस्माद् प्रतिप्राप्तम्