सामग्री पर जाएँ

सदस्यः:2210180jaanavivemana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्थशास्त्रस्य १० सिद्धान्ताः

[सम्पादयतु]

अर्थव्यवस्थाशब्दः ग्रीकभाषायाः ओकोनोमोस् इति शब्दात् आगतः यस्य अर्थः “गृहं प्रबन्धयति” इति । समाजस्य संसाधनानाम् प्रबन्धनं महत्त्वपूर्णं यतः संसाधनानाम् अभावः भवति । दुर्लभतायाः अर्थः अस्ति यत् समाजस्य संसाधनाः सीमिताः सन्ति अतः जनाः इच्छन्ति सर्वाणि वस्तूनि सेवाश्च उत्पादयितुं न शक्नुवन्ति । यथा गृहस्य प्रत्येकं सदस्यं सर्वं प्राप्तुं न शक्नोति तथा समाजे सर्वेषां जीवनस्य उच्चतमं स्तरं प्राप्तुं न शक्यते यस्याः आकांक्षां कर्तुं शक्नोति ।

समाजः स्वस्य दुर्लभसम्पदां कथं प्रबन्धयति इति अध्ययनं अर्थशास्त्रम् अस्ति । अधिकांशसमाजेषु कोटिकोटिगृहेषु, फर्मेषु च संयुक्तविकल्पद्वारा संसाधनानाम् आवंटनं भवति । अतः अर्थशास्त्रज्ञाः जनाः कथं निर्णयं कुर्वन्ति इति अध्ययनं कुर्वन्ति यत् ते कियत् कार्यं कुर्वन्ति, किं क्रीणन्ति, कियत् सञ्चयन्ति, कथं सञ्चयं निवेशयन्ति इति । अर्थशास्त्रज्ञाः जनाः परस्परं कथं संवादं कुर्वन्ति इति अपि अध्ययनं कुर्वन्ति । यथा - वस्तुनः क्रेताविक्रेतृणां बहुलतायाः मिलित्वा मालस्य विक्रयस्य मूल्यं विक्रयस्य परिमाणं च कथं निर्धारयति इति परीक्षन्ते । अन्ते अर्थशास्त्रज्ञाः समग्ररूपेण अर्थव्यवस्थां प्रभावितं कुर्वन्तः बलाः प्रवृत्तयः च विश्लेषयन्ति, यत्र औसत-आयस्य वृद्धिः, जनसङ्ख्यायाः अंशः यः कार्यं न प्राप्नोति, मूल्यानां वर्धनस्य गतिः च सन्ति । अर्थशास्त्रस्य अध्ययनस्य अनेकाः पक्षाः सन्ति, परन्तु अनेकेषां केन्द्रविचारैः एकीकृतः अस्ति । दशसिद्धान्ताः अर्थशास्त्रस्य किं विषयः इति अवलोकनं ददति ।


अर्थशास्त्रस्य १० सिद्धान्ताः  
लेखकः ग्रेगोरी मङ्किव् महोदयः
प्रकारः अर्थशास्त्र
10 principles of eco in sanskrit

क) जनाः कथं निर्णयं कुर्वन्ति?

[सम्पादयतु]

१) जनाः व्यापारस्य सामनां कुर्वन्ति:

[सम्पादयतु]

अस्माकं रोचमानं किमपि प्राप्तुं अन्यत् किमपि अस्माकं अपि रोचते तत् त्यक्तव्यम् । निर्णयं कर्तुं एकस्य मालस्य अन्यस्य विरुद्धं व्यापारः आवश्यकः भवति ।

एकस्याः छात्रायाः विषये विचारयन्तु यस्याः बहुमूल्यं संसाधनं कथं आवंटनीयं इति निर्णयः करणीयः—तस्याः समयः। सा अर्थशास्त्रस्य अध्ययने सर्वं समयं व्यतीतुं शक्नोति, मनोविज्ञानस्य अध्ययने सर्वं व्यतीतुं शक्नोति, क्षेत्रद्वये वा विभक्तुं शक्नोति। प्रत्येकं घण्टां सा एकं विषयं पठति, सा एकं घण्टां त्यजति यत् सा अन्यस्य विषयस्य अध्ययनार्थं प्रयोक्तुं शक्नोति स्म । तथा च प्रत्येकं घण्टां सा अध्ययनं यापयति, सा एकं घण्टां त्यजति यत् सा किञ्चित् अतिरिक्तं व्ययधनार्थं झपकीं, द्विचक्रिकायाः सवारीं, टीवीं द्रष्टुं, अथवा स्वस्य अंशकालिककार्ये कार्यं कर्तुं शक्नोति स्म।


२) किमपि वस्तुनः व्ययः एव यत् भवन्तः तत् प्राप्तुं त्यजन्ति

[सम्पादयतु]

यतो हि जनाः व्यापारस्य सामनां कुर्वन्ति, निर्णयं कर्तुं वैकल्पिककार्याणां व्ययस्य लाभस्य च तुलना आवश्यकी भवति । कस्यचित् वस्तुनः अवसरव्ययः एव यत् भवन्तः तत् द्रव्यं प्राप्तुं त्यजन्ति। परन्तु बहुषु सन्दर्भेषु कस्यचित् क्रियायाः व्ययः प्रथमं यथा दृश्यते तथा स्पष्टः न भवति ।

महाविद्यालयस्य क्रीडकाः ये विद्यालयं त्यक्त्वा व्यावसायिकक्रीडां क्रीडन्ति चेत् कोटिकोटिरूप्यकाणि अर्जयितुं शक्नुवन्ति, ते सम्यक् जानन्ति यत् महाविद्यालये गन्तुं तेषां अवसरव्ययः अतीव अधिकः अस्ति। ते प्रायः महाविद्यालयशिक्षणस्य लाभः व्ययस्य योग्यः नास्ति इति निर्णयं कुर्वन्ति इति न आश्चर्यम्।

३) तर्कयुक्ताः जनाः हाशियायां चिन्तयन्ति

[सम्पादयतु]

अर्थशास्त्रज्ञाः सामान्यतया जनाः तर्कशीलाः इति कल्पयन्ति । तर्कशीलाः जनाः व्यवस्थितरूपेण उद्देश्यपूर्वकं च स्वस्य उपलब्धावकाशान् दृष्ट्वा स्वलक्ष्यं प्राप्तुं सर्वोत्तमं कुर्वन्ति । तर्कशीलाः जनाः प्रायः सीमान्तलाभानां तुलनां कृत्वा निर्णयं कुर्वन्ति ।

स्टैण्डबाय-उड्डयनं कुर्वतां यात्रिकाणां कियत् शुल्कं ग्रहीतव्यम् इति निर्णयं कुर्वती विमानसेवा विचारयन्तु । कल्पयतु यत् सम्पूर्णे अमेरिकादेशे २०० आसनयुक्तं विमानं चालयितुं विमानसेवायाः एकलक्षरूप्यकाणां व्ययः भवति । अस्मिन् सति प्रत्येकस्य आसनस्य औसतव्ययः एकलक्ष/२०० भवति, यत् ५०० रुप्यकाणि भवति । विमानसेवा कदापि ५०० रुप्यकात् न्यूनेन टिकटं न विक्रेतव्या इति निष्कर्षः प्रलोभ्यते । परन्तु तर्कसंगतविमानसेवा मार्जिने चिन्तयित्वा स्वस्य लाभं वर्धयितुं शक्नोति।

४) जनाः प्रोत्साहनं प्रति प्रतिक्रियां ददति

[सम्पादयतु]

प्रोत्साहनं तत् किमपि यत् व्यक्तिं कार्यं कर्तुं प्रेरयति । तर्कशीलाः जनाः व्ययस्य लाभस्य च तुलनां कृत्वा निर्णयं कुर्वन्ति । एवं ते प्रोत्साहनं प्रति प्रतिक्रियां ददति। विपणयः कथं कार्यं कुर्वन्ति इति विश्लेषणार्थं प्रोत्साहनं महत्त्वपूर्णम् अस्ति। अनेकाः नीतयः जनानां कृते व्ययस्य लाभस्य वा परिवर्तनं कुर्वन्ति फलतः तेषां व्यवहारे परिवर्तनं कुर्वन्ति ।

सीटमेखलानियमः चालकस्य व्यय–लाभगणनायां कथं परिवर्तनं करोति इति विचारयन्तु । सीटबेल्ट् दुर्घटनानां मूल्यं न्यूनं करोति यतोहि एतेन चोटस्य वा मृत्युस्य वा सम्भावना न्यूनीभवति।अन्यशब्देषु सीटबेल्ट् मन्दं सावधानतया च वाहनचालनस्य लाभं न्यूनीकरोति।

ख) जनाः कथं अन्तरक्रियां कुर्वन्ति ?

[सम्पादयतु]

५) व्यापारः सर्वेषां स्थितिं श्रेष्ठं कर्तुं शक्नोति

[सम्पादयतु]

द्वयोः जनानां/देशयोः मध्ये व्यापारः तेषां प्रत्येकस्य स्थितिं श्रेष्ठं करोति। व्यापारः जनान् यत् उत्तमं कुर्वन्ति तस्मिन् विशेषज्ञतां प्राप्तुं शक्नोति।

चीनदेशीयाः, तथैव फ्रांसीसी-मिस्र-देशस्य, ब्राजील-देशस्य च जनाः विश्व-अर्थव्यवस्थायां यथा अस्माकं भागिनः सन्ति तथा अस्माकं प्रतियोगिनः अपि सन्ति |

६) विपणयः प्रायः आर्थिकक्रियाकलापस्य आयोजनस्य भव्यः उपायः भवति

[सम्पादयतु]

फर्माः गृहाणि च विपण्यां अन्तरक्रियां कुर्वन्ति यत्र मूल्यं स्वार्थं च तेषां निर्णयस्य मार्गदर्शनं करोति । एडम् स्मिथस्य मते मार्केट्-मध्ये अन्तरक्रियां कुर्वन्तः गृहाणि, फर्माणि च अदृश्यहस्तेन मार्गदर्शिताः इव कार्यं कुर्वन्ति येन वांछनीयं विपण्य-आयः भवति । परन्तु यदा कश्चन सर्वकारः मूल्यानां स्वाभाविकरूपेण आपूर्तिमागधयोः समायोजनं निवारयति तदा अदृश्यहस्तस्य गृहेषु, फर्माणां च निर्णयेषु समन्वयं कर्तुं क्षमतायां बाधां जनयति।

स्मिथस्य अन्वेषणस्य महत्त्वपूर्णः उपसंहारः अस्ति यत् यदा कश्चन सर्वकारः मूल्यानां स्वाभाविकरूपेण आपूर्ति-माङ्गल्याः समायोजनं न करोति तदा अर्थव्यवस्थां निर्मायन्ते ये गृहाणि, फर्माणि च तेषां निर्णयानां समन्वयं कर्तुं अदृश्यहस्तस्य क्षमतां बाधते

७) सर्वकाराः कदाचित् विपण्यपरिणामेषु सुधारं कर्तुं शक्नुवन्ति।

[सम्पादयतु]

अर्थव्यवस्थायां हस्तक्षेपं कृत्वा जनाः स्वयमेव चयनं करिष्यन्ति इति संसाधनानाम् आवंटनं परिवर्तयितुं सर्वकारस्य व्यापककारणद्वयम् अस्ति । अर्थात् कार्यक्षमतायाः प्रवर्धनार्थं वा समानतायाः प्रवर्धनार्थं वा।

यथा, कृषकः अन्नं न वर्धयिष्यति यदि सा स्वस्य सस्यस्य अपहृतं अपेक्षते; यावत् ग्राहकाः गमनात् पूर्वं दास्यन्ति इति आश्वासनं न भवति तावत् भोजनालयः भोजनं न दास्यति; तथा च यदि अत्यधिकाः सम्भाव्यग्राहकाः अवैधप्रतिकृतयः कृत्वा भुक्तिं परिहरन्ति तर्हि चलचित्रकम्पनी चलचित्रं न निर्मास्यति।

ग) समग्ररूपेण अर्थव्यवस्था कथं कार्यं करोति?

[सम्पादयतु]

८) देशस्य जीवनस्तरः तस्य मालसेवानां उत्पादनक्षमतायाः उपरि निर्भरं भवति

[सम्पादयतु]

देशे अधिकानि वस्तूनि सेवाश्च उत्पाद्यन्ते, जीवनस्तरः उच्चतरः भवति। यथा यथा जनाः बहुमात्रायां मालस्य सेवायाः च उपभोगं कुर्वन्ति तथा तथा जीवनस्तरः वर्धते ।

९) यदा सर्वकारः अधिकं धनं मुद्रयति तदा मूल्यानि वर्धन्ते

[सम्पादयतु]

यदा अर्थव्यवस्थायां बहु धनं प्लवते तदा धनस्य मूल्यं पतति, महङ्गानि च भविष्यन्ति।

१९२१ तमे वर्षे जनवरीमासे जर्मनीदेशे एकस्य दैनिकपत्रस्य मूल्यं ०.३० अंकाः आसीत् । वर्षद्वयात् न्यूनकालानन्तरं १९२२ तमे वर्षे नवम्बरमासे अस्यैव वृत्तपत्रस्य मूल्यं ७०,०००,००० मार्कः अभवत् । अर्थव्यवस्थायां अन्ये सर्वे मूल्यानि अपि तथैव परिमाणेन वर्धितानि । अयं प्रकरणः इतिहासस्य महङ्गानि, अर्थव्यवस्थायां मूल्यानां समग्रस्तरस्य वृद्धिः, अत्यन्तं दर्शनीयानि उदाहरणानि सन्ति ।

१०)समाजः महङ्गानि बेरोजगारी च मध्ये अल्पकालीनव्यापारस्य सामनां करोति

[सम्पादयतु]

अस्य अर्थः अस्ति यत् वर्षद्वयस्य कालखण्डे बहवः आर्थिकनीतयः महङ्गानि धक्कायन्ति, बेरोजगारी च विपरीतदिशा भवति ।

नीतिनिर्मातारः विभिन्ननीतिसाधनानाम् उपयोगेन महङ्गानि बेरोजगारी च अल्पकालीनव्यापारस्य शोषणं कर्तुं शक्नुवन्ति। सर्वकारः यत् धनं व्यययति, करं ददाति, तस्य मुद्रितं धनं च परिवर्त्य नीतिनिर्मातारः वस्तूनाम् सेवानां च समग्रमागधां प्रभावितुं शक्नुवन्ति।

सन्दर्भः

[सम्पादयतु]
  1. Principles of Economics, Gregory Mankiw