सदस्यसम्भाषणम्:Kaustubh

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहम्‌ मराठी भाषा विकिपीडिया: सदस्यम्‌ अस्मि। अत: भवान्‌ तत्र संदेश: लिख।

भवदीय,प्रचालक नामनिर्देशनकृते मतप्रदर्शन करोति.त्वां धन्यं वदामिMahitgar

प्रणाम्! अहम् ज्ञान भवामि! Would it be possible for me to to make a "help page" for Sanskrit wikipedia? I am a student of Sanskrit and the only way development of the site will occur is if we attract students to contribute. Sanskrit really isn't anyone's mother tongue, so to attract interest, we should first set up a help page as they've done on [:ang:] --ज्ञान ०९:०१, २० मेय् २०१० (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) १२:०९, २० जुलाई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Kaustubh&oldid=279063" इत्यस्माद् प्रतिप्राप्तम्