प्रथम कुमारगुप्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कुमारगुप्तः पितुः विक्रमादित्यस्य विशालराज्यम् अनाहतं पालितवान्। सः दक्षः महाराजः आसीत्। सः ४१५ तमवर्षादारभ्य ४५५ वर्षपर्यन्तं प्रशासनं करोति स्म। तस्य अन्तिमदिनेषु बहुकष्टाणि अभवन्। परन्तु सः आक्रमकं पुष्यामित्रं विजित्य अश्वमेधयज्ञम् अकरोत्। तस्य विजयस्य अनन्तरं कार्तिकेयचित्रसहितानि नाणकानि मुद्रापितवान्।

कुमारगुप्तः (महेन्द्रादित्यः)
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
राज्यम्
कालः क्रि.पू ४१५-४५५
राज्याभिषेकः
पूर्वजः चन्द्रगुप्तःII विक्रमादित्यः
उत्तराधिकारी स्कन्दगुप्तः
राज्ञी
वंशः
वंशः गुप्त
पिता चन्द्रगुप्तःII विक्रमादित्यः
माता द्रुवस्वामिनी
परिवारः
भार्या(ः)
पुत्राः स्कन्दगुप्तः पुरुगुप्तः च
दुहितारः

प्रशासनम्[सम्पादयतु]

तस्य राज्यकाले चिरतदत्तः पुण्ड्रवर्धनभुक्तेः शासकः आसीत्। राजपुत्रः घटोत्कचः ऐरिकीणस्य शासकः बन्धुवर्मा च दशपुरस्य शासकः आस्ताम्। पृथ्विसेन: तस्य कालारम्भे मन्त्री,कुमार: अमात्यः चासीत्। ततः सः महाबलाधिकृतः अभवत्।

अभिलेखनानि[सम्पादयतु]

तस्य अनेकानि अभिलेखनानि सन्ति। तेषु बिल्सद्नगर्याम् ४१५ तमे वर्षे लेखित: शिलालेख: पुरातनः:

मरणम्[सम्पादयतु]

सः ४६७ तमे वर्षे मृत:। तस्य मरणात् अनन्तरम् गुप्तसाम्राज्यस्य अवनति: आरब्धा।

A
कुमारगुप्तस्य रजतसिका
पुरतः शिरस्त्रधरः कुमारगुप्तः
पृष्टः गरुडपक्षी ब्रह्मिलेखनेन सहितः
लेखनम् "परमभागवत राजधिराज श्री कुमारगुप्त महेन्द्रादित्य"
"https://sa.wikipedia.org/w/index.php?title=प्रथम_कुमारगुप्तः&oldid=365230" इत्यस्माद् प्रतिप्राप्तम्