महासमुन्दमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महासमुदमण्डलम्
मण्डलम्
छत्तीसगढराज्ये महासमुदमण्डलम्
छत्तीसगढराज्ये महासमुदमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ३,९०२ km
Population
 (२००१)
 • Total ८,६०,१७६
Website http://mahasamund.nic.in/

महासमुदमण्डलम्' (Mahasamund District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं महासमुद नगरम् ।

भौगोलिकम्[सम्पादयतु]

महासमुदमण्डलस्य विस्तारः ३९०२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः रायपुरमण्डलम्, रायगढ्मण्डलम्, ओडिशाराज्यम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं महासमुदमण्डलस्य जनसङ्ख्या ८६०१७६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१८ अस्ति । अत्र साक्षरता ७२.५४% अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महासमुन्दमण्डलम्&oldid=391425" इत्यस्माद् प्रतिप्राप्तम्