व्याकरणानुवादपद्धतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनाः विविधैः कारणैः भाषाभ्यासं कुर्वन्ति। तेषु कतिचन एवं सन्ति।

  • उद्योगकारणतः राज्यान्तरं गतः व्यवहारार्थम्
  • वाणिज्यार्थं अन्यदेशं गतः व्यवहारार्थम्
  • व्यवहारपथात् नष्टासु भाषासु विद्यमानं ज्ञानं प्राप्तुम् उदा- संस्कृतम् ल्याटिन्
  • भाषाभ्यासार्थम्

व्याकरणानुवादपद्धतेः प्रमुखाधाराः[सम्पादयतु]

  • व्याकरणांशः
  • कोषः
  • अङ्कप्राप्तिः
  • दोषपरिष्कारः
  • मातृभाषया शिक्षणम्

व्याकरणानुवादपद्धतेः लक्ष्याणि[सम्पादयतु]

  • अस्मत्पूर्वजाः कान् विषयान् उक्तवन्तः इति केषाञ्चन जिज्ञासा आसीत् ।
  • प्राचीनज्ञानसंग्रहणम्
  • अनुद्य-अनुवादः
  • बौद्धिकविकासः

अपेक्षितलक्ष्यं पूरयितुं व्याकरणानुवादपद्धतिः व्यवहारे आगता।

व्याकरणानुवादपद्धतेः लक्षणानि[सम्पादयतु]

  • व्याकरणस्य नियमाः ज्ञातव्याः
  • पठनं लेखनम् (श्रवणं भाषणं नास्ति।)
  • कोषपरिशीलनम् कोषपरिशीलनद्वारा शब्दसम्पदः वर्धनम्
  • अनुवादाभ्यासः
  • अङ्कुप्राप्तिः
  • पृथक् पृथक् वाक्यलेखनम् । परस्परसम्बन्धः न भवति । विशकलितानि वाक्यानि प्रत्येकं वाक्यं एकैकं (unit)
  • शुद्धताविषये अधिकः आदरः ।
  • मातृभाषामाध्यमेन शिक्षणम्

विमर्शः[सम्पादयतु]

व्याकरणानुवादपद्धत्या भाषाम् अधिगतवान् जनः तया भाषयाव्यवहारं कर्तुं न शक्नोति। अवगमनात्मकं ज्ञानं केवलं भवति। अभिव्यञ्जनात्मकं ज्ञानं भवति।

सम्बद्धाः लेखाः[सम्पादयतु]