ऑल् इण्डिया फॉर्वर्ड् ब्लॉक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
All India Forward Bloc
निर्माणम् 3 1939 (1939-05-03) (84 years ago)
संवादपत्रिका Towards Socialism, Lokmat
विचारधारा Left-wing nationalism
Democratic socialism
भारतीयनिर्वाचनायोगः Status State Party[१]
मैत्रीकूटः Left Front
जालस्थानम्
forwardbloc.org

अखिलभारतस्य फ़ोर्वडब्लोकः एकः राजनैतिकडलम् अस्ति, सुभाषचन्‍द्रबोसः फ़ोर्वडब्लोकस्य १९३९ वर्षे स्थापनाम् करोति। फ़ोर्वडब्लोकस्य विर्चारधारा वामपंथी अस्ति। तस्य विचारधारा सुभाषस्य समाजवादात् लभते।

फ़ोर्वडब्लोकस्य दुर्गः बंगाले अस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "List of Political Parties and Election Symbols main Notification Dated 18.01.2013". India: Election Commission of India. 2013. आह्रियत 9 May 2013.