अपर्णादेवी (भवानीपुरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आन्ध्रराप्रदेशस्य देशः
आन्ध्रराप्रदेशय देशः
आन्ध्रराप्रदेशय देशः
भवानीपुरम्
भवानीपुरम् क्षेत्रम्
भवानीपुरम् क्षेत्रम्
अपर्णादेवी
अपर्णादेवी
अपर्णादेवी

अपर्णादेवी (भवानीपुरम्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य बोग्रामण्डलस्य शेरपुर-उपमण्डलात् २० की.मी दूरे भवानीपुरे अस्ति ।

सम्पर्कः[सम्पादयतु]

ढाकातः प्रस्थाय चन्द्रेकोन् ब्रिड्ज् अतिक्रम्य आगन्तव्यम्। गोगा-बोट्-शोला इत्यत्र अवतीर्णं चेत् अनतिदूरे एव एतत् मन्दिरम् अस्ति । समीपे एव शाखापुकरीनामकं सरः अस्ति ।

स्थलपुराणम्[सम्पादयतु]

बहोपूर्वं कश्चन वलयविक्रेता एतेन मार्गेण गच्छन् आसीत् । तदा काचित् बालिका वलयान् धारयतु इति उक्तवती । तेजस्विन्याः वाक्चातुर्यवत्याः तस्याः वचनं श्रुत्वा आश्चर्यचकितः वलयविक्रेता "भवती कस्य गृहस्य बालिका? “ इति पृष्टवान् । तदा बालिका "अहं राजवंशीया” इति उक्तवती । वलयधारणानन्तरं सा बालिका "धनं राजमातुः हस्ततः स्वीकरोतु । अहं अत्र एव भवामि” इति अवदत् । वलयविक्रेता राजगृहम् आगत्य राजमातुः समीपे धनं पृष्टवान् । राजमाता 'अस्माकं गृहे केनापि वलयाः न धृताः खलु’ इति उक्तवती । वलयविक्रेता यत्र बालिका दृष्टा तत् स्थानं प्रति राजमातरं नीतवान् । वलयविक्रेता खिन्नः ।वलयविक्रेतुः वेदनाम् अवगत्य देवी सरोवरतः हस्तम् उन्नीय दर्शितवती । तत्र कङ्कणानि आसन् । वलयविक्रेता मया धारिताः वलयाः ते एव इति उक्तवान्। एतेन चमत्कारेण प्रभाविता राजमाता तत्र एकस्य मन्दिरस्य निर्माणं कारितवती ।तदेव इदानीन्तनशक्तिपीठम् इति उच्यते ।तत् सरोवरम् एव शाखापुकुरी । माघपूर्णिमायाः दिने अत्र विशेष-उत्सवाः आचर्यन्ते ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः वामपादस्य नूपुरं पतितम् अस्ति इति विश्वासः । अत्रत्या देवी अपर्णानाम्ना पूज्यते । अत्रत्यशिवः वामभैरवनाम्ना पूज्यते ।